________________
अह चित्तसुद्धपक्खस्स, तेरसीपुव्वरत्तकालमि। हत्थुत्तराहिं जाओ, कुण्डग्गामे महावीरो ॥ ६१ ॥ | श्रीवीरजआभरणरयणवासं, बुटुं तित्थंकरंमि जायमि । सक्को अदेवराया, उवागओ आगया निहओ ॥६२॥ || न्माभि
षेकद्वारे। ___ आभरणानां रत्नानां वर्षावत् वर्षों देवैर्वृष्टः, शक्र इन्द्रो जन्मस्थाने आयातः शेषा मेरुं आगता, निधयः पद्माद्या गृहे || ॥ ६१-६२ ॥ 'तुट्ठा'
तुट्ठाओ देवीओ, देवा आणदिआ सपरिसागा। भयवमि वद्धमाणे, तेलुक्कसुहावहे जाए ॥६३ ॥ | LI सपर्षदः, त्रिलोकस्य सस्थापके सखकरे जाते ॥६३॥ द्वा. ४'भव देवे'
भवणवइवाणमंतर-जोइसवासी विमाणवासी ।सविड्डीइ सपरिसा, चउविहा आगया देवा ॥६४॥ 2 देवेहिं संपरिखुडो, देविंदो गिणिहऊण तित्थयरं । नेऊण मंदरगिरि, अभिसेअं तत्थ कासीअ ॥६५॥ MI देवेन्द्रः करपुटेन गृहीत्वा मेरुगिरि नीत्वा ॥ ६४-६५ ॥ · काऊ' Fail काऊण य अभिसेअं, देविंदो देवदाणवेहि समं।जणणीइ समप्पित्ता, जम्मणमहिमंच कासी ॥६६॥ NI प्रभुं मात्रेऽर्पयित्वा जन्ममहिमां चक्रे स्वर्गे नन्दीश्वरे च ॥ ६६ ॥ ' खोम' Kी खोमं कुंडलजुअलं, सिरिदामं चेव देइ सक्को से।मणिकणगरयणवासं, उवच्छभे जंभगा देवा ॥६७॥
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org