________________
बावश्यक प्रतिनिवृत्तान् कुशेरपहृतः ॥ ५५ ॥ 'गय" एए'
श्रीवीरामिनियुक्ति- गय गाहा०॥ ५६ ॥
ग्रहद्वारम् । दीपिका॥
IN | एए चोदससुमिणे, पासइ सा तिसलया सुहपसुत्ता।जरयणिं साहरिओ कुञ्छिसि महायसो वीरो५७ ॥८९॥ द्वा० २' तिहि'
| तिहि नाणेहि समग्गो देवी तिसलाइ सोअकुच्छिसि।अह वसइ सपिणगब्भो,छम्मासे अद्धमासं च॥५८,
संज्ञी चासौ गर्भश्च, गर्भः सर्वः संज्येव स्यात्तथापि दृष्टिवादोपदेशसंज्ञिज्ञप्त्यै संज्ञिशब्दः । तत्र षण्मासान् मासाद्धं च | वसति तदा कालेऽर्हन् ॥ ५८ ॥ ' अह' अह सत्तममि मासे गब्भत्थो चेवऽभिग्गहं गिण्हे । नाहं समणो होहं, अम्मापिअरांम जीवंते ॥५॥
गर्भवासादारभ्य सप्तमे मासे मातृपित्रोर्जीवतोरहं श्रमणो न भवेयम् । अर्हता स्वान्यलाभौ ज्ञात्वैवं अभिगृहीतं परमन्यैः स्वान्याविज्ञैरमिगृहीतमेवं न युक्तं ॥ ५९॥ द्वा० ३ ' दोहं' | दोण्हं वरमहिलाणं, गब्भे वसिऊण गब्भसुकुमालो। नवमासे पडिपुण्णे, सत्तय दिवसे समइरेगे॥६॥
गर्भे सुकुमारः प्रायोऽप्राप्तदुःखत्वात् ।। ६० ॥ ' अह' 'आभ'
J॥८९॥
Jan Education Inter!
For Private & Personal Use Only
Jiwww.jainelibrary.org