SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ बावश्यक प्रतिनिवृत्तान् कुशेरपहृतः ॥ ५५ ॥ 'गय" एए' श्रीवीरामिनियुक्ति- गय गाहा०॥ ५६ ॥ ग्रहद्वारम् । दीपिका॥ IN | एए चोदससुमिणे, पासइ सा तिसलया सुहपसुत्ता।जरयणिं साहरिओ कुञ्छिसि महायसो वीरो५७ ॥८९॥ द्वा० २' तिहि' | तिहि नाणेहि समग्गो देवी तिसलाइ सोअकुच्छिसि।अह वसइ सपिणगब्भो,छम्मासे अद्धमासं च॥५८, संज्ञी चासौ गर्भश्च, गर्भः सर्वः संज्येव स्यात्तथापि दृष्टिवादोपदेशसंज्ञिज्ञप्त्यै संज्ञिशब्दः । तत्र षण्मासान् मासाद्धं च | वसति तदा कालेऽर्हन् ॥ ५८ ॥ ' अह' अह सत्तममि मासे गब्भत्थो चेवऽभिग्गहं गिण्हे । नाहं समणो होहं, अम्मापिअरांम जीवंते ॥५॥ गर्भवासादारभ्य सप्तमे मासे मातृपित्रोर्जीवतोरहं श्रमणो न भवेयम् । अर्हता स्वान्यलाभौ ज्ञात्वैवं अभिगृहीतं परमन्यैः स्वान्याविज्ञैरमिगृहीतमेवं न युक्तं ॥ ५९॥ द्वा० ३ ' दोहं' | दोण्हं वरमहिलाणं, गब्भे वसिऊण गब्भसुकुमालो। नवमासे पडिपुण्णे, सत्तय दिवसे समइरेगे॥६॥ गर्भे सुकुमारः प्रायोऽप्राप्तदुःखत्वात् ।। ६० ॥ ' अह' 'आभ' J॥८९॥ Jan Education Inter! For Private & Personal Use Only Jiwww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy