________________
श्रीवीरापहारद्वारम् ।
संहत अन्यकुक्षौ समयितुं जिनं, कालः प्रस्तावः, 'जे' पूत्यें ।। ४८ ॥ · अर'' उग्ग' अरहंत चक्कवट्टी, बलदेवा चेव वासुदेवा य । एए उत्तम पुरिसा, न हु तुच्छकुलेसु जायंति॥४९॥ उग्गकुलभोगखत्तिअकुलेसु, इक्खागनायकोरवे। हरिवंसे अविसाले, आयति तहिं पुरिसाहा ॥५०॥ ___ इक्ष्वाकुकुले ज्ञातानां क्षत्रियराजभेदानां कुले 'कोरव्वे' कुरुक्षत्रियवंशे तत्र आयान्ति ॥ ४९-५० ॥ ' अह' अह भणइ णेगमेसिं, देविंदो एस इत्थ तिस्थय। लोगुत्तमो महप्पा, उववण्णो माहणकुलंमि ॥५१॥ ___ हरिनैगमेषिणं ॥ ५१ ॥ 'खत्ति' 'बाढं' । खत्तिअकुंडग्गामे, सिद्धत्थो नाम खत्तिओ अस्थि । सिद्धत्थभारिआए, साहर तिसलाइ कुच्छिसि॥५२॥ वाढति भाणिऊणं, वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरत्ते, हत्थुत्तर तेरसी दिवसे ॥ ५३॥ ___बाढं अत्यर्थं कुर्वे इति भणित्वा वर्षारात्रस्य वर्षाकालस्य पञ्चमे पक्षे आसो वदि १३ पूर्वरात्रे आद्ययामद्वयान्तः हस्त उत्तरो यास ता उत्तरफल्गुन्यस्तासु गर्भान्तरं सङ्कमयति ॥ ५२-५३ ।। ' गय' 'एए'
गयगाहा०॥ ५४॥ प्रा एए चोदससुमिणे, पासइ सा माहणी पडिनिअत्ते।जरयणी अवहरिओ कुच्छीओ महायसो वीरो।५५॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org