SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ।। श्री वीरस्वप्नद्वारम् ॥ ॥८८ ॥ देवानन्दाकुक्षिस्थितिः कथं भवत्वेन गण्यते समवायांगे उक्तत्वात | 'माह' माहणकुंडग्गामे, कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववण्णो, देवाणंदाइ कुञ्छिसि ॥४५८॥ ___ ऋषभदत्ताहः सोमिलाह्यो । 'तस्स०' आषाढसुदि ६ निशीथे उत्तरफाल्गुन्यां ॥ ४५८ ॥ अथ श्रीवीरसम्बन्धिवाच्यद्वारगाथा 'सुमि' सुमिणमवहारेऽभिग्गह जम्मणमभिसेबुद्धि सरणं च। भेसण विवाह बच्चे दाणे संबोहे निकमणे स्वप्नाः १, अपहारः २, प्रभोरभिग्रहः ३, जन्म ४, अभिषेकः ५, वृद्धिः६, जातिस्मरणं ७, भीषणं इति प्रभो योत्पादनं ८, विवाहः ९, अपत्यः १०, दानं ११, सम्बोधः १२, निःक्रमणं १३, एतानि वाच्यानि ॥ ४५९ ।। भाष्यं 'गय' गये वसईसीह अभिसेोदामसर्सि दिणयरं झयं कुम्भीपउमसरं सागर विमाणभवणे रयणुच्चय सिहिं च। ___ अभिषेकः श्रियो दिग्गजकृतः, पद्ममण्डितं सरः, विमानं च तद्भवनं च विमानभवनं वैमानिकदेववासः। तथा ऊर्ध्वलोकागताऽर्हन्माता विमानं, अधोलोकागतार्हन्माता तु भवनमिति वृद्धाः ॥ ४६ ॥'एए' एएचउदश सुमिणे, पासइ सा माहणी सुहपसुत्ता। जं रयणि उववण्णो, कुच्छिसि महायसो वीरो॥ । सुखप्रसुप्ता । ' जं रय०' यस्यां रजन्यां महायशा वीरः ॥ ४७ ।। उक्तं स्वमद्वारं १ अथापहारः ' अह' | अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि।चिंतइ सोहम्मवई, साहरिउंजे जिणं कालो॥४८॥ ॥८८॥ Jain Education inte For Private & Personal use only | www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy