SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्री वीरभवाः॥ पवज पुहिले सयसहस्स सवत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो, तओ चुओ माहणकुलंमि ॥४५१॥ प्रोष्ठिलाचार्यान्ते प्रव्रज्या वर्षलक्षं । ' सव० ' नित्यं मासोपवासेभ्योऽनुपारणेन तत्र अष्टादशशतत्रिंशदधिकदिननिष्पन्नपञ्चवर्षात्मकयुगबद्धे वर्षलक्षे ३६६००००० दिनैः पारणादिनसहितमासतपसामियं सङ्ख्या ' एकारसयसहस्सा असीयसहस्सा य छसयपणयाला । मासखमणानंदणभवंमि वीरस्स पंचदिणा'।१।११८०६४५ दिन ५ । अन्ये तु ३६० दिननिष्पन्न वर्षलक्षं ब्रुवते। तथा पारणकसहितमासतपसामियं सङख्या सम्भाव्यते ११६१२९० । मासानशनेन 'पुप्फु' प्राणते पुष्पोत्तरावतंसके विमाने २२ सागरायुः। ॥ ४५१ ॥ नन्दर्षिणा तु २० स्थानस्तीर्थकृत्कर्म बद्धं । तत आह 'अरि' अरिहंतसिद्धपवयण०।४५२दसणा४५अप्पुव०।४५४ापुरिमेण०४५५।तं च कहां४५६।नियमा०४५७ । एता ऋषभदेवाधिकारे व्याख्यातत्त्वान्न वित्रियन्ते गाथाः ६ प्राग्वत् । श्रीवीरस्य भवाः स्पष्टा लिख्यन्ते । नयसारः १, सौधर्मः२, मरीचिः ३, ब्रह्मलोकः ४, कौशिकः |५, संसारः पुष्पमित्रः ६, सौधर्मः ७, अग्निद्योतः ८, ईशानः ९, अग्निभूतिः १०, सनत्कुमारः ११, भारद्वाजः १२, माहेन्द्रः १३, संसारः स्थावरः १४ ब्रह्मलोकः १५, संसारः विश्वभूतिः १६, महाशुक्रः १७, त्रिपृष्ठः १८, सप्तमभूः १९, सिहः २०, नरकः २१, पश्चेन्द्रियतिर्यग्मनुष्यः प्रियमित्रः २२, महाशुक्रः २३, नन्दनः २४, प्राणतः २५, देवानन्दाकुक्षि २६, त्रिशलाकुक्षि २७, शेषा अस्पष्टतयोक्ता भवा अन्तर्न गण्याः संसारशब्देनैकेन्द्रियविकलेन्द्रियत्वाप्तिरेव ज्ञेया । न च वाच्यं For Private & Personal Use Only www.jainelibrary.org Jain Education inte
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy