________________
श्री वीरभवाः॥
पवज पुहिले सयसहस्स सवत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो, तओ चुओ माहणकुलंमि ॥४५१॥
प्रोष्ठिलाचार्यान्ते प्रव्रज्या वर्षलक्षं । ' सव० ' नित्यं मासोपवासेभ्योऽनुपारणेन तत्र अष्टादशशतत्रिंशदधिकदिननिष्पन्नपञ्चवर्षात्मकयुगबद्धे वर्षलक्षे ३६६००००० दिनैः पारणादिनसहितमासतपसामियं सङ्ख्या ' एकारसयसहस्सा असीयसहस्सा य छसयपणयाला । मासखमणानंदणभवंमि वीरस्स पंचदिणा'।१।११८०६४५ दिन ५ । अन्ये तु ३६० दिननिष्पन्न वर्षलक्षं ब्रुवते। तथा पारणकसहितमासतपसामियं सङख्या सम्भाव्यते ११६१२९० । मासानशनेन 'पुप्फु' प्राणते पुष्पोत्तरावतंसके विमाने २२ सागरायुः। ॥ ४५१ ॥ नन्दर्षिणा तु २० स्थानस्तीर्थकृत्कर्म बद्धं । तत आह 'अरि' अरिहंतसिद्धपवयण०।४५२दसणा४५अप्पुव०।४५४ापुरिमेण०४५५।तं च कहां४५६।नियमा०४५७ ।
एता ऋषभदेवाधिकारे व्याख्यातत्त्वान्न वित्रियन्ते गाथाः ६ प्राग्वत् । श्रीवीरस्य भवाः स्पष्टा लिख्यन्ते । नयसारः १, सौधर्मः२, मरीचिः ३, ब्रह्मलोकः ४, कौशिकः |५, संसारः पुष्पमित्रः ६, सौधर्मः ७, अग्निद्योतः ८, ईशानः ९, अग्निभूतिः १०, सनत्कुमारः ११, भारद्वाजः १२, माहेन्द्रः १३, संसारः स्थावरः १४ ब्रह्मलोकः १५, संसारः विश्वभूतिः १६, महाशुक्रः १७, त्रिपृष्ठः १८, सप्तमभूः १९, सिहः २०, नरकः २१, पश्चेन्द्रियतिर्यग्मनुष्यः प्रियमित्रः २२, महाशुक्रः २३, नन्दनः २४, प्राणतः २५, देवानन्दाकुक्षि २६, त्रिशलाकुक्षि २७, शेषा अस्पष्टतयोक्ता भवा अन्तर्न गण्याः संसारशब्देनैकेन्द्रियविकलेन्द्रियत्वाप्तिरेव ज्ञेया । न च वाच्यं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education inte