________________
बावश्यकनियुक्तिदीपिका॥
श्री वीरभवाः॥
॥८७॥
तत्र मरीचिजीवो राजगृहे विशाखाभूतियुवराट्सुतो विश्वभूतिः क्षत्रियोऽभूत् कोटिवर्षायुः, तस्य ' वास० ' सम्भूतयतेः ॥ ४४६ ॥ 'गोत्ता' गोत्तासिउ महुराए, सनिआणो मासिएण भत्तेणं।महसुक्के उववण्णो, तओ चुओ पोअणपुरांम॥४४७॥ ___ मासपारणे मथुरायां प्रविष्टो गोत्रासितः पातितो जनैर्हसितस्तां गां शृङ्गाभ्यां धृत्वा भुव्याहत्यामितबलो भवेयमिति निदानं चक्रे ॥ ४४७ ॥'पुत्तो' पुत्तो पयावइस्सा, मिआवईदेविकुच्छिसंभूओ। नामेण तिविद्वत्ती, आई आसी दसाराणं ॥४४८॥ ___पृष्ठे करण्डत्रयभावस्निपृष्टिः, आदिः आयः ॥ ४४७ ॥ ' चुल' चूलसीईमप्पइटे, सीहो नरएसु तिरियमणुएसु। पिअमित्त चक्कवट्टी, मूआइ विदेहि चुलसीई ॥४४९॥
८४ वर्षलक्षायुः स सप्तमभुव्यप्रतिष्ठाने नरकेऽगात् । ततः सिंहः ततो नरकेषु नरकावासं कियतो भवान् पञ्चेन्द्रियतिर्यग्नृणूत्पद्य 'पि०' ८४ पूर्वलक्षायुः ।। ४४९ ॥ 'पुत्तो' पुत्तो धणंजयस्सा, पुद्दिल परिआउ कोडि सबढे। णंदण छत्तग्गाए, पणवीसाउं सयसहस्सा ॥४५०॥
स चक्री धनञ्जयधारिण्याः पुत्रः प्रोष्ठिलाचार्येण दीक्षितः पर्यायो वर्षकोटिः । ततो महाशुक्रे सर्वार्थविमाने देवः । ततश्छत्रकापुर्यां जितशत्रुभद्रादेव्योः सुतो नन्दनो नाम राट् पञ्चविंशतिवर्षलक्षायुः ॥ ४५० ॥ 'पव'
॥८७॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org