SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तिदीपिका॥ श्री वीरभवाः॥ ॥८७॥ तत्र मरीचिजीवो राजगृहे विशाखाभूतियुवराट्सुतो विश्वभूतिः क्षत्रियोऽभूत् कोटिवर्षायुः, तस्य ' वास० ' सम्भूतयतेः ॥ ४४६ ॥ 'गोत्ता' गोत्तासिउ महुराए, सनिआणो मासिएण भत्तेणं।महसुक्के उववण्णो, तओ चुओ पोअणपुरांम॥४४७॥ ___ मासपारणे मथुरायां प्रविष्टो गोत्रासितः पातितो जनैर्हसितस्तां गां शृङ्गाभ्यां धृत्वा भुव्याहत्यामितबलो भवेयमिति निदानं चक्रे ॥ ४४७ ॥'पुत्तो' पुत्तो पयावइस्सा, मिआवईदेविकुच्छिसंभूओ। नामेण तिविद्वत्ती, आई आसी दसाराणं ॥४४८॥ ___पृष्ठे करण्डत्रयभावस्निपृष्टिः, आदिः आयः ॥ ४४७ ॥ ' चुल' चूलसीईमप्पइटे, सीहो नरएसु तिरियमणुएसु। पिअमित्त चक्कवट्टी, मूआइ विदेहि चुलसीई ॥४४९॥ ८४ वर्षलक्षायुः स सप्तमभुव्यप्रतिष्ठाने नरकेऽगात् । ततः सिंहः ततो नरकेषु नरकावासं कियतो भवान् पञ्चेन्द्रियतिर्यग्नृणूत्पद्य 'पि०' ८४ पूर्वलक्षायुः ।। ४४९ ॥ 'पुत्तो' पुत्तो धणंजयस्सा, पुद्दिल परिआउ कोडि सबढे। णंदण छत्तग्गाए, पणवीसाउं सयसहस्सा ॥४५०॥ स चक्री धनञ्जयधारिण्याः पुत्रः प्रोष्ठिलाचार्येण दीक्षितः पर्यायो वर्षकोटिः । ततो महाशुक्रे सर्वार्थविमाने देवः । ततश्छत्रकापुर्यां जितशत्रुभद्रादेव्योः सुतो नन्दनो नाम राट् पञ्चविंशतिवर्षलक्षायुः ॥ ४५० ॥ 'पव' ॥८७॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy