________________
श्री वीरभवाः ॥
शृणाइ पूसमित्तो, आऊ बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवढीसाणकप्पमि ॥ ४४२ ॥
स्थूणापुर्यां पुष्पमित्रो द्विजः ७२ पूर्वलक्षायुः, स परिव्राट् भूत्वा सौधर्मे सुरः, चैत्यसंनिवेशेऽग्निद्योतो विप्रः ६४ पूर्वल- 11 क्षायुः परिवाइ भूत्वा ईशाने देवः ॥ ४४२ ॥' मंद' मंदरे अग्गिभूई, छप्पणा उ सणंकुमारंमि । सेअवि भारदाओ, चोआलीसं च माहिदे ॥ ४४३ ॥ . एवं मंदरे संनिवेशेऽग्निभूतिर्विप्रः ५६ पूर्वलक्षायुः परिव्राइ भूत्वा सनत्कुमारो देवः, श्वेतव्यां पुर्यां भारद्वाजो विप्रः ४४ पूर्वलक्षायुः परिबाड् भूत्वा माहेन्द्रे देवः ॥ ४४३ ।। ' संस' संसरिअ थावरो, रायगिहे चउतीस बंभलोगमि। छस्सुवि पारिवजं, भमिओ तत्तो अ संसारे ॥४४४॥
बहुकालं संसृत्य भवान् भ्रान्त्वा राजगृहे स्थावरो विप्रः ३४ पूर्वलक्षायुः परिवाह भृत्वा ब्रह्मलोके देवोऽस्येत्थं पदस्वपि । वारासु पारिवाज्यमभृत्ततः संसारेऽभ्रमत ॥ ४४४ ॥'राय' रायगिह विस्सनंदी, विसाहभई अतस्स जुवराया।जुवरण्णो विस्सभूई, विसाहनंदी अइअरस्स ॥१४५ ___ राजगृहे विश्वनन्दिः राट् विशाखाभूतिर्युवराजः, युवराजस्य धारिण्यां विश्वभूतिः सुतः । इतरस्य विश्वनन्देस्तु विशाखानन्दी सुतः । ४४५ ॥ 'राय' । रायगिह विस्सभूई, विसाहभूइसुओखत्तिए कोडी।वाससहस्सं दिका, संभूअजइस्स पासंमि॥४४६॥
Jain Education inte
For Private & Personal Use Only
| www.jainelibrary.org
M