________________
आवश्यक
निर्युक्तिदीपिका ॥
॥ ८६ ॥
Jain Education Inte
दत्ते । तस्य च ग्लानत्वेऽसंयतत्वात्साधूनां अप्रतिजागरणं । ततः सप्रतिजागरकार्थ्यन्यदा कपिलराजपुत्रेण धर्मः पृष्टः साधुधर्मं वदन् किं त्वयैष न क्रियते इति तेनोक्तः पापोऽहं 'इंदिए ' त्याद्युक्त्वा स्वं निनिन्द । कपिलेन चाहद्धर्मारुचिना किं त्वन्मते नास्त्येव धर्म्म इत्युक्ते मरीचिनोचे कपिल ! ' इत्थं पि इहयं पि 'ति । अपिरेवार्थे । अत्रैव साधुमार्गे धर्मोऽस्ति अल्पस्त्विापीति उक्त्वा स दीक्षितः ॥ ४३८ ॥ ' दुब्भा ,,
दुब्भासिएण इक्केण, मरीई दुरकसायरं पत्तो । भमिओ कोडाकोडिं, सागरसरिनामधेजाणं ॥ ४३९ ॥
एकेन दुर्भाषितेन मरीचिर्दुःखसागरं प्राप्तः सन् सागरसहग्नामधेयानां सागरोपमानां कोटाकोटिं भ्रान्तः ॥ ४३९ || 'तम्मू ' तम्मूलं संसारो, नीअगोत्तं च कासि तिवईमि । अपडिक्कतो बंभे, कविलो अंतद्धिओ कहए ||४४०||
1
तन्मूलं दुर्भाषितमूलः संसारोऽभूत् । त्रिपद्यां नीचैर्गोत्रमकार्षीत् । दुर्भाषितार्वाच्चाप्रतिक्रान्तो मरीचिर्ब्रह्मलोकेऽगात् । कपिलोप्यासुरिमुख्यशिष्यान् कृत्वा भूताचारमात्रं प्रदर्श्य ब्रह्मलोकं गतः शिष्येभ्यः खेऽन्तर्हितोऽदृष्टः पञ्चविंशतितत्त्वानि ऊचे अतः साङ्ख्यमतमभूत् ॥ ४४० ॥ उक्तं कपिलद्वा० ७ । अथ श्रीवीरतृतीयभवाद्याह 'इक्खा ' इक्खागेसु मरीई, चउरासीई अ बंभलोगंमि । कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ ४४१ ॥
मरीचिरिक्ष्वाकुषु ८४ पूर्वलक्षायुरभूत् । ततो ब्रह्मलोके कल्पे देवलोकेऽगात्ततः कोल्लागसंनिवेशे कौशिको विप्रः ८० पूर्वलक्षायुः । ततश्चतुर्गतिसंसारे बहुकालमात् ॥ ४४१ ॥ ' धूणा
For Private & Personal Use Only
कपिलोत्प
त्तिद्वारम् ॥
॥ ८६ ॥
www.jainelibrary.org