SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ ८६ ॥ Jain Education Inte दत्ते । तस्य च ग्लानत्वेऽसंयतत्वात्साधूनां अप्रतिजागरणं । ततः सप्रतिजागरकार्थ्यन्यदा कपिलराजपुत्रेण धर्मः पृष्टः साधुधर्मं वदन् किं त्वयैष न क्रियते इति तेनोक्तः पापोऽहं 'इंदिए ' त्याद्युक्त्वा स्वं निनिन्द । कपिलेन चाहद्धर्मारुचिना किं त्वन्मते नास्त्येव धर्म्म इत्युक्ते मरीचिनोचे कपिल ! ' इत्थं पि इहयं पि 'ति । अपिरेवार्थे । अत्रैव साधुमार्गे धर्मोऽस्ति अल्पस्त्विापीति उक्त्वा स दीक्षितः ॥ ४३८ ॥ ' दुब्भा ,, दुब्भासिएण इक्केण, मरीई दुरकसायरं पत्तो । भमिओ कोडाकोडिं, सागरसरिनामधेजाणं ॥ ४३९ ॥ एकेन दुर्भाषितेन मरीचिर्दुःखसागरं प्राप्तः सन् सागरसहग्नामधेयानां सागरोपमानां कोटाकोटिं भ्रान्तः ॥ ४३९ || 'तम्मू ' तम्मूलं संसारो, नीअगोत्तं च कासि तिवईमि । अपडिक्कतो बंभे, कविलो अंतद्धिओ कहए ||४४०|| 1 तन्मूलं दुर्भाषितमूलः संसारोऽभूत् । त्रिपद्यां नीचैर्गोत्रमकार्षीत् । दुर्भाषितार्वाच्चाप्रतिक्रान्तो मरीचिर्ब्रह्मलोकेऽगात् । कपिलोप्यासुरिमुख्यशिष्यान् कृत्वा भूताचारमात्रं प्रदर्श्य ब्रह्मलोकं गतः शिष्येभ्यः खेऽन्तर्हितोऽदृष्टः पञ्चविंशतितत्त्वानि ऊचे अतः साङ्ख्यमतमभूत् ॥ ४४० ॥ उक्तं कपिलद्वा० ७ । अथ श्रीवीरतृतीयभवाद्याह 'इक्खा ' इक्खागेसु मरीई, चउरासीई अ बंभलोगंमि । कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ ४४१ ॥ मरीचिरिक्ष्वाकुषु ८४ पूर्वलक्षायुरभूत् । ततो ब्रह्मलोके कल्पे देवलोकेऽगात्ततः कोल्लागसंनिवेशे कौशिको विप्रः ८० पूर्वलक्षायुः । ततश्चतुर्गतिसंसारे बहुकालमात् ॥ ४४१ ॥ ' धूणा For Private & Personal Use Only कपिलोत्प त्तिद्वारम् ॥ ॥ ८६ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy