SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भरतदीक्षा॥ च्छित योजनायामं जिनगृहं वैतात्यसिद्धायतनतुल्यमचीकरत , दण्डरत्नेनाष्टापदं सर्वत्र छित्वा योजने योजने पदं च । सगरसुतैस्तु वंशानुरागाद्दण्डरत्नमानां परिखां कृत्वा गङ्गाऽऽनीता । इहाऽष्टापदस्य तचैत्यस्य च योजनानि भरतस्याङ्गुलेन निष्पन्नानि घटन्ते इति वृद्धाः 'आयंगुलेण वत्थु ' इति वचनात् ॥ ४३६ ॥ अथ भाष्यं 'धूम' एकं प्रभोः ९९ भ्रातृणां चेति स्तूपशतं तथा चतुर्विंशतिः चैव सर्वजिनप्रतिमा जीवाभिगमोक्तपरिवारादिस्वरूपाः, तथा ९९ भ्रातृप्रतिमाः स्वस्य | प्रतिमां च तत्पर्युपासिकां जिनगृहेऽकार्षीत् ॥ ४५ ॥ उक्तं कुण्डस्तूपजिनगृहद्वारत्रयं, एवं द्वा० ५, कपिलवक्तव्यतां प्राचूर्यात् त्यक्त्वा भरतदीक्षामाह 'आय' आयंसघरपवेसो, भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं, संवेगो नाण दिक्खा य ॥४३७॥ | ____ अर्हनिवृत्तेः ५ लक्षपूर्वेष्वतीतेषु भरतस्यादर्शगृहप्रवेशः, तत्राङ्गुलीयकस्य पतनं जातं । ततोऽङ्गुली निःशोभा वीक्ष्य शेषाभरणानां उन्मोचनं, ततः संवेगस्ततो ज्ञान, लोचः, सूर्या रजोहरणपतगृहदानं, दशराजसहस्रैः सह दीक्षा, ततः शक्रेण नतः पूर्वलक्षं पर्यायः, पट्टे आदित्ययशाः शक्रेणाभिषिक्त एवं यावत् ८ नृपाः॥ ४३७ । उक्तं भरतदीक्षाद्वा०६, अथ कपिलोत्पत्तिद्वा० ६ 'पुच्छं' पुच्छताण कहेइ, उवट्ठिए देइ साहुणो सीसे । गेलन्नि अपडिअरणं, कविला इत्थंपि इहयपि ॥४३८॥ प्रभौ निवृत्ते साधुभिः सह भ्राम्यन् मरीचिः पृच्छतां जनानामहद्धर्म कथयति । दीक्षार्थमुपस्थितान् शिष्यान् साधुभ्यो Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy