________________
अग्निकुण्डा| दीनि
| द्वाराणि
गतं ॥
आवश्यक- चतुर्दशभक्तेनेति पडुपवासैर्महर्षीणां दशसहस्रैः समं कृतानशनः माधवदि १३ अभिजि पर्यस्थः पूर्वाण्हेऽनुत्तरं
| सर्वोत्तमं निर्वाणं सिद्धिपदं प्राप्तः भरतोऽप्यर्हनिर्वाणं श्रुत्वा दुःखितः पद्भयामेवाष्टापदं ययौ ॥ ४३५ ॥ गतं द्वारं २ दीपिका ॥ अथाग्निकुण्डादीनि द्वाराणि 'निव्वा' । ॥८५॥
निर्वाणं चिइगागिई, जिणस्स इक्खाग सेसयाणं च। सकहाँथूभ जिंणहरे, जायंग तेणाहिअर्गित्ति॥ । थूभसय भाउगाणं, चउवीसं चेव जिणहरे कासी।सबजिणाणं पडिमा, वण्णपमाणेहिं निअएहिं ॥४५॥
निर्वाणं गतेऽर्हति देवा अष्टापदे प्राच्या वृत्तां प्रभोरपाच्या व्यसां इक्ष्वाकूणां प्रतीच्यां चतुरस्रां शेषाणां चित्तकाकृति चिताया आकारं चक्रुः । अग्निकुमारा आस्येनाग्निं चिक्षिपुस्ततोऽग्निमुखा वै देवा इत्याख्या । वायुकुमारैर्वातेनाऽग्निर्जालितः मांसरक्तयोर्दग्धयोर्मेघदेवैः क्षीराम्भसा चिता निर्वापिताः । शक्रोऽर्हतो दक्षिणां ' सक्था ' दाढा ईशानो वामां, चमरोऽधस्तनां दक्षिणां बलिर्वामां, शेषाः सुराः शेषाण्यङ्गोपाङ्गानि, नृपाद्या भस्म जगृहुः । लोकास्तु तद्भस्मना पौण्ड्रकाणि चक्रुः । तत्र सुरा अहंद्णभृत्साधुस्तूपान् चक्रुः । इन्द्राः स्वस्वविमानस्थसुधर्मासभायां माणवकचैत्यस्तम्भे वज्रमयगोलवृत्तसमुद्गकेषु जिनसक्था अक्षिपन् मा कश्चिदाक्रमणं करोत्विति भरतस्तत्र स्तूपान् जिनगृहं च वर्द्धकिरत्नेनाकारयत् । श्राद्धेषु दाढादि याचमानेषु देवैरहो कीदृशा याचका इति याचकशब्दाख्याः, श्राद्धैरग्निः स्वगृहे आनीय स्थापितस्तेनाहिताग्नयो जाताः । प्रभोश्चिताकुण्डाग्निद्वयोः सङ्कमेत, इक्ष्वाकूणां तु साधुकुण्डे साधूनां नान्यत्र । चक्री वर्द्धकीरत्नेन स्तूपान्, त्रिकोशो
॥८५॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org