________________
मरीचे कुलमद
प्रभोनिवाणं च।।
एवण्हं थोऊणं,काऊण पयाहिणं च तिक्खुत्तो।आपुच्छिऊण पिअरं, विणीअणगरिंअह पविट्ठो ॥४३०॥ ____ण्हं पादपूत्यें, आपृच्छय पितरं ॥ ४३० ॥ ' तत्व' तव्वयणं सोऊणं, तिवई आप्फोडिऊण तिक्खुत्तो।अब्भहिअजायहरिसो, तत्थ मरीई इमं भणइ ॥४३१॥ ____ कराभ्यां गात्रबन्धस्त्रिपदी तां मल्लवदास्फोव्य, अभ्यधिक जातहर्षः ।। ४३१ ॥ ' जइ'
जइ वासुदेवु पढमो, मूआइ विदेहि चक्कवट्टित्तं । चरमो तित्थयराणं, होउं अलं इत्ति मज्झ ॥४३२॥ ____ अहो ! एतावन्मे भवत्वलं अन्येन ॥ ४३२ ।। ' अह'
अहयं च दसाराणं, पिआ य मे चक्कवहिवंसस्स। अजो तित्थयराणं, अहो कुलं उत्तम मज्झ ॥४३३॥ ____ अहं दशाराणां आयः, पिता मे चक्रिवंशस्यायः, आर्यकः पितामहस्तीर्थकराणां आद्यः, गतं पृच्छाद्वारं १ ॥ ४३३ ॥ अथ निर्वाणद्वारं २ 'अह'
अह भगवं भवमहणो, पुवाणमणूणगं सयसहस्सं।अणुपुचि विहरिऊणं, पत्तो अट्ठावयं सेलं ॥४३४॥ ____भवमथनः श्रामण्ये विहृत्य ॥ ४३४ ॥ ' अट्ठा' अट्ठावयंमि सेले, चउदसभत्तेण सो महरिसीणादसहि सहस्सहि, समं निवाणमणुत्तरं पत्तो ॥४३५॥
Jain Education
For Private & Personal Use Only
www.janelibrary.org