________________
आवश्यक- नियुक्ति
मरीचे
दीपिका ॥
लाभवर्णनं भरतस्य मरीचेर्वन्दनं च ॥
॥८४॥
आइगरु दसाराणं,तिविठू नामेण पोअणाहिबई। पिअमित्तचक्कवट्टी, मूआइ विदेहवासंमि॥४२५॥ ____ आदि करोतीति आदिकरः आद्य इत्यर्थः । पोतनपुराधिपस्खिपृष्ठो हरिर्मावी, तथा 'मूयाए ' मूकायां पुर्यां, विदेहवर्षे प्रियमित्रचक्री भविता ॥ ४२५ ॥ ' तंव तं वयणं सोऊणं राया, अंचियतणूरुहसरीरो।अभिवंदिऊण पिअरं, मरीइमभिवंदओ जाइ ॥४२६॥
अश्चितानि उच्वसितानि तनूरुहाणि रोमाणि शरीरे यस्य सः, मरीचिमभिवन्दिप्ये इति मरीच्यभिवन्दकः ॥४२६॥ 'सोवि' सो विणएण उवगओ, काऊण पयाहिणं चतिकुत्तो। वंदइ अभित्थुणतो, इमाहि महुराहि वग्गूहि॥
विकृत्वः, ' वग्गृहि' वाग्भिः अभिष्टुवन् ॥ ४२७ ॥ 'लाहा' लाहा हु तेसुलद्धा, जंसि तुमंधम्मचक्कवट्टीण।होहिसि दसचउदसमो,अपच्छिमो वीरनामुत्ति॥४२८॥ __हुरेवार्थे तव लाभा अभ्युदयाप्तयः सुलब्धा एव । यस्मात्त्वं धर्मचक्रवर्तिनां दशचतुर्दशश्चतुर्विंशतितमः ॥ ४२८ ॥ | 'आइगरु० (४२५) पूर्ववत् ज्ञेया 'णावि' । णावि अ पारिव्वजं, वंदामि अहं इमं व ते जम्म।जहोहिसितित्थयरो, अपच्छिमोतेण वंदामि।।४२९॥
ते इदं जन्म मत्पुत्रं मरीचिमिति न वन्दे ॥ ४२९॥'एव'
A
|८४॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org