SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ भरत पृच्छा | 'अर' 'चकि' | पंचऽरहंते वंदंति, केसवा पंच आणुपुठवीए । सिजंस तिविट्ठाई, धम्मपुरिससीहपेरंता ॥ ४२० ॥ । श्रेयांसादीन् धर्मान्तान् ५ अर्हतखिपृष्ठादयः पुरुषसिंहान्ताः ५ केशवाः वन्दन्ते इत्येषां सम्यक्त्वज्ञप्त्यै ॥ ४२०॥ अरमल्लिअंतरे दुण्णि, केसवा पुरिसपुंडरिअदत्ता । मुणिसुव्वयनमिअंतरि, नारायण कण्हु नेमिमि ४२१ चक्किदुगंहरिपणगं, पणगं चक्कीण केसवो चक्की । केसव चक्की केसव, दुचकी केसीअ चक्की अ॥४२२॥ ___ अथ हर्यन्तराणि, 'चक्कि केशी'ति प्राकृतत्वात् केशवः ॥ ४२२ ॥ · अह' अहभणइ नरवरिंदो ताय! इमीसित्तिआइ परिसाए।अण्णोऽवि कोऽवि होही,भरहे वासंमि तित्थयरो ?॥ ___ अस्यां इयत्यां, मूलभाष्यगाथा ।। ४४ ॥ ' तत्थ' तत्थ मरीईनामा, आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो, एगंते ज्ञायइ महप्पा ॥४२३॥ ____ आद्यपरिव्राजकः ऋषभस्य नप्ता पौत्रः॥ ४२३ ॥ तं दा' तं दाएइ जिणिंदो, एव नरिंदेण पुच्छिओ संतो। धम्मवरचकवट्टी, अपच्छिमो वीरनामुत्ति ॥४२४॥ दर्शयति, एवं नरेन्द्रेण, अयं वीरनामा ॥ ४२४ ॥ ' आइ ' Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy