SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ शिष्यपाठाहोया अल्पकालीनशिष्यपाठाहेत्वं वा । यतः 'एगुणवीसगस्स उ दिट्ठीवाउ' ति वचनाद्दीक्षाया अन्वेकोनविंशतिवः ।। दशधा सापाठास्याः सम्प्रति दीक्षाहे एव पाठाई आत् सामाचार्याः पाठनादिकालस्योपक्रमणं सामाचार्युपक्रमकालः यथायुष उपक्रमो |माचारी॥ दीर्धकालभोग्यस्याल्पकालेन क्षपणं, अत्रापि कालस्योपक्रमणापक्रमकालः । सामाचारी त्रिधा, ओघः सामान्यं तद्रूपा सामाचारी ओघनियुक्तिः, सा नवमपूर्वे तृतीयाचारवस्तुनि विंशतिप्राभृते ओघाख्यप्राभृतप्राभृतानिढा । १ । तस्या आद्या गाथा NT | अरहते वंदित्ता चउदसपूवी तहेव दसपूवी । एक्कारसंगसुत्तत्थधारए सबसाहू य ॥१॥ ____ अहंदादीमत्वा ओघनियुक्तिं वक्ष्ये इति सम्बन्धः । इह श्रुतकेवलिनाऽपि यद्दशपूर्वादिनतिः कृता तत्सर्वसाधुभ्यो नम| स्काराय सर्वर्षीणां गर्वहान्यै च १ दशधा सामाचारी वक्ष्यमाणा उत्तराध्ययनपइविंशतितमाऽध्ययनान्निर्मूढा, पदविभागसामाचारी छेदग्रन्थरूपा नवमपूर्वात् ॥ ६६६ ॥ इति गणधरावलिका सम्पूर्णा । सामाचार्युयक्रमकालद्वारमध्ये एव दशधा | सामाचारीमाह । 'इच्छा' 'उव' | इच्छी मिच्छी तहाकारो, आवसिया य निसीहियों। आपुच्छणा यपडिपुच्छौं, छंदणीय निमंतणी॥६६७॥ उवसंपया य काले, सामायारी भवे दसहा । एएसिं तु पयाणं, पत्तेय परूवणं वोच्छं ॥६६८॥ ___'इच्छे 'ति इच्छाकारः१'मिच्छे 'ति मिथ्यादुःकृतं २ 'तहाकारे'ति तथेति ३ आवश्यिकी ४ नैषेधिकी ५ आपृच्छना ६ प्रतिपृच्छा ७ छंदना ८ निमन्त्रणा ९ उपसम्पच्च १०॥'काले ति निज २ प्रस्तावे कालविषया सामाचारी दशधा भवेत् । Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy