SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका || ॥१२४॥ Jain Education Inte पल्यः, दशपल्यकोटीकोटीभिः सागरोपमं । अर्द्धवृतीयसागराणां यावन्तः समयास्तावन्तो द्वीपान्धयः स्युः । तथा वर्षशतैः २ बादरखण्डेऽपहृते बादरद्धापल्यः सङ्ख्येया वर्षकोट्यः । सूक्ष्मखण्डे वर्षशतेऽपहृते सूक्ष्मोऽद्धापल्योऽसङ्ख्या वर्षकोट्यः एतद्दशकोटा कोटीभिः सागरोपमं १४ । एतदशकोटाकोटीभिः उत्सप्पिण्यवसर्पिण्यः स्युः । सर्वात्मनां कर्मस्थितिभवस्थितयोऽनेन पल्येन मीयन्ते । तस्मिन् पल्ये बादरे खण्डस्पृष्टनभः प्रदेशेषु कृष्टेषु बादरं क्षेत्रपल्यं, सूक्ष्मखण्ड स्पृष्टास्पृष्टाकाशप्रदेशेषु कृष्टेषु सूक्ष्मं । असङ्ख्या उत्सर्पिण्यः एतत्सागरैः षट्जीवानां मानं क्रियते । दशकोटाकोटीसागरैरुत्सर्पिण्यवसर्पिणी च १५ विंशतिकोटाकोटिसागरैः कालचक्रं १६ अनन्तकालचक्रः पुद्गलपरावर्त्तो १७ ज्ञेयः । स नमस्कारे व्याख्यास्यते || ६६४ || गतं अद्धाकालद्वार २ । अथ यथायुः कालद्वार ३ । 'नेर नेरइयतिरियमणुयादेवाण अहाउयं तु जं जेण । निवत्तियमण्णभवे, पार्लेति अहाउकालो सो ॥६६५॥ नारकिर्यङ्मनुजदेवानां, आकार: प्राकृतत्वात्, यदायुर्येनात्मना यथा रौद्रध्यानादिनाऽन्यभवे निवर्त्तितं कृतं तद्यथायुरुच्यते तच्च ते यथा पालयन्ति स यथायुःकालः ।। ६६५ ।। द्वार० ३ । ' दुवि ' दुविकमकालो, सामायारी अहाउयं चेव । सामायारी तिविहा, ओहे दसहा पयविभागे ॥ ६६६ || दुरस्थस्यासन्नानयनमुपक्रमः कालकालवतोरभेदोपचारात् उपक्रमश्वासौ कालश्चेति वाक्यं । स द्विविधः पदैकदेशे पदसमुदायोपचारात सामाचार्युपक्रमकालो यथायुष्कोपक्रमकालय । तत्र सामाचार्या उपक्रमः पूर्वादिश्रुतादत्रानयनं बहुकालीन For Private & Personal Use Only यथायु: कालद्वा रम् ॥ १२४॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy