SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ गह सिद्धाभवियाया, अभविय पोग्गल अणागयद्धा य। तीयद्ध तिन्नि काया, जीवाजीवट्टिई चउहा॥६६३|अद्धाकाल जीवाजीवयोः प्रत्येक स्थितिः चतुर्दा यथा 'गइ' ति । देवादिगतिषु जीवा साद्यन्ताः१ सिद्धाः साद्यऽनन्ताः २ द्वारम् ॥ भव्यात्मानो भव्यत्वेन केऽप्यनादिसान्ताः ३ अभव्या अनाद्यनन्ताः ४ इति जीवस्थितेः ४ भङ्गी । 'पोग्गले' ति पुगाला अणवः पुद्गलत्वेन साद्यन्ताः १ अनागतोऽद्धा कालः साधनन्तः २ अतीताऽद्धा अनादिसान्तः ३ त्रयो धर्माधर्माकाशाI स्तिकायाः अनाद्यनन्ताः ४ अजीवस्थितेः ४ भङ्गी ॥ ६६३ ।। गतो द्रव्यकालः द्वार १ । अद्धाकालमाह 'सम' समयावलिय मुहुत्ता, दिवसमहोरत्त पक्ख मासा य।संवच्छर युग पलिया, सागर ओसप्पि परियट्टा॥६६४ समयः परमसूक्ष्मकालः १, जघन्ययुक्तासङ्ग्यातसमयमाना आवलिका २, पटपञ्चाशदधिकद्विशत्यावलिकाभिरेकः । क्षुल्लकभवः ३, सार्द्धसप्तदशक्षुल्लकभवैरेक उच्छ्वासः ४, शतैः त्रिसप्तत्यधिकसप्तत्रिंशता उच्छ्वासमुहूर्तो द्विघटिकारूपः ५, त्रिंशता घटिकाभिर्दिवसः ६, त्रिंशता मुहुर्तेरहोरात्रं ७, पञ्चदशाहोरात्रैः पक्षः ८, त्रिंशताहोरात्रैर्मासः ९, द्वाभ्यां ऋतुः १०, द्वादशमासैवर्ष ११, पञ्चवर्षात्मकं युगं १२, असङ्ख्ययुगात्मकं पल्यं १३, तत्रिधा उद्धाराद्धाक्षेत्रभेदात् , एकैकं च बादरसूक्ष्मभेदाद् द्विधा, तत्रोत्सेधाङ्गुलनिष्पन्नवृत्तयोजनोच्चपल्यः एकाहिकादिसप्ताहिकान्तानां देवकुरुयुग्मिनां वालाग्राणां निचितं भृतः तस्मात्समये समये एकैकस्मिन् वालाग्रेऽपहृते यः कालः सङ्खथेयः समयरूपः स बादरोद्धारपल्यः, तान्येव रोमाणि असङ्ख्यखण्डान्यदृश्यानि बादरपृथ्व्येकजीवदेहमानानि कृत्वा भृतपल्यः समये समये एकैकखण्डापहारे सङ्खयेया वर्षकोव्यः सूक्ष्मोद्धार Jain Education Internet For Private & Personal use only Jww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy