________________
यावश्यकनिर्युक्तिदीपिका ॥
॥१२५॥
Jain Education Inter
एषां पदानां प्रत्येकं प्ररूपणां विचारणां वक्ष्ये ।। ६६७-६८ ।। क्रमेणाह 'ज ,
जइ अब्भत्थेज परं, कारणजाए करेज्ज से कोई । तत्थवि इच्छाकारो, न कप्पई बलाभिओगो उ ॥ ६६९ ॥ यदि परमन्यं कारणजाते उत्पन्ने सत्यभ्यर्थयेत्तथा कोऽप्यन्यः कारणजाते तस्य कार्यं कुर्यात् । तत्रापिशब्दात् ' अहवा सयं' इत्यादिगाथाद्वयोक्तविषयेऽपि तेनान्येन वा इच्छाकारः कार्यः || ६६९ ।। उक्तार्थस्य स्पष्टनार्थं गाथा 'अन्भु' अब्भस्थिज्जइ ! नज्जइ, अब्भत्थेउं ण वहइ परो उ । अणिगूहियबल विरिएण, साहुणा ताव होयवं ॥ ६ ७०॥
'अन्भस्थिज ' इत्यत्र यदिशब्दोऽभ्युपगमे तस्मिन् सत्येवं ज्ञायते मुख्यतः परोऽभ्यर्थयितुं न वर्त्तते न युज्यते स्वयं दासास्तपोधना इति रूढेः । तावत्साधुना निगृहितं अगोपितं बलं शारीरं वीर्यमान्तरः पराक्रमो यस्य ईदृशेन ।। ६७० || 'जइ जइ हुज्जतस्स अणलो, कज्जस्स वियाणती ण वा वाणं । गिलाणाइहिं वा हुज्ज, वियावडो कारणेहिं सो६७९
तस्य कार्यस्य अनलो असमर्थः स्यात्तद्वा न जानाति । 'वाणं ' पादपू । ग्लानादिभिर्वा कारणैर्व्यावृतः ।। ६७१ ।। ' राइ ' राइणियं वज्जेत्ता, इच्छाकारं करेइ सेसाणं । एयं मज्झं कज्जं, तुब्भे उ करेह इच्छाए ॥ ६७२ ॥
स्वतो ज्ञानादिरत्नैरधिकं रत्नाधिकपर्यायादिज्येष्ठं वर्जयित्वा शेषाणां इच्छाकारं कुर्यात् । कथमित्याह । 'एयं उ' पूरणे । इच्छाकारिणः ! यूयं एतन्मे कार्यं इच्छया कुरुत । अत्र रत्नाधिकस्येच्छाकारो वैयावृत्यादिकार्यविधापने, एवं निषेद्धो ज्ञेयो नत्वादेशयाचनादौ यतोऽत्रैवाऽग्रे वक्ष्यते 'इच्छा पउंजियवा सेहे रा' इति ।। ६७२ ॥ ' अह '
For Private & Personal Use Only
दशधा सामाचारी ॥
॥१२५॥
www.jainelibrary.org