SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ | अहवाऽवि विणासेंतं, अब्भत्थेतं च अण्ण दट्टणं । अण्णो कोइ भणेज्जा, तं साहुं णिज्जरटीओ॥६७३॥ दशधा सा____ अथवा अन्यं साधं कार्य विनाशयन्तं अन्यं साधु वा स्वार्थायाभ्यर्थयन्तं दृष्ट्वाऽन्यः कोऽपि साधुस्तं साधं निर्जरार्थी |माचारी ॥ | भणति ॥ ६७३ ।। ' अह' | अहयं तुब्भं एयं, करेमि कजं तु इच्छकारेणं । तत्थावि सो इच्छं, से करेइ मजायमूलियं ॥ ६७४ ॥ ___अहं युष्माकं एतत्कार्यं करोमि इच्छकारेणेति, यदि च इच्छा स्यात् । तत्रापि स कारयिता 'से' तस्य कर्तुमर्यादारूप मूलाय हितं मर्यादामूलीयं इच्छाकारं कुर्यात् ।। ६७४ ॥ अह' fa अहवा सयं करेन्तं, किंची अण्णस्स वावि दणं । तस्सवि करेज इच्छं, मझपि इमं करेहित्ति ॥६७५॥a ___ स्वकं निजं अन्यस्य वाऽपि कार्य कुर्वन्तमन्यं दृष्ट्वा तस्यापीच्छाकारं कुर्यात् 'ममापि एतत्कुरु' ।। ६७५ ॥ ' तत्थ' तत्थवि सो इच्छं, से करेइ दीवेइ कारणं वाऽवि । इहरा अणुग्गहत्थं, कायवं साहुणो किच्चं ॥ ६७६ ॥ | सोऽभ्यार्थतः सन् तस्य इच्छाकारं करोति इच्छाम्यहं तव करोमीति, दीपयति वा कारणं 'गुर्वादिकार्यविधानं इतरथाऽ- | वशिष्टकार्याभावेऽऽत्मानुग्रहार्थ साधोः कार्य कर्त्तव्यं ॥ ६७६ ॥ 'अह' अहवा णाणाईणं, अट्ठाए जइ करेज किच्चाणं । वेयावच्चं किंची, तत्थवि तेसिं भवे इच्छा ॥६७७॥ Jain Education In n al For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy