________________
Jain Education Inte
गोवनिमित्तं सक्कस्स,
आगमो वागरेइ देविंदो । कोल्लाबहुले छट्ठस्स, पारणे पयस वसुहारा ॥ ४६२ ॥ अद्विप्रयुक्तावधेः शक्रस्य गोपस्तम्भनिमित्तमागमः प्रभुं नत्वा व्याकरोति देवेन्द्रोऽहं द्वादशवर्षाण्युपसर्गबाहुल्यात् पार्श्व तिष्ठामि, अर्हता नान्यनिश्रयाऽर्हतां ज्ञानमिति निषिद्धः । स तदा यानर्हन्मातृष्वसृसुतं सिद्धार्थं व्यन्तरं मारणान्तिकोपपसर्गो वार्य इति प्रभुपार्श्वे नियोज्य गतः । पष्ठपारणे कोल्लाकसंनिवेशे बहुलविप्रोऽर्हते पायसं ददौ । देवैर्वसुधारा वृष्टाः । तथा प्रभोर्देवचन्दनगन्धाद्याघ्राणाद्भ्रमराः प्रभुमतुदन्नार्यश्चाहो अस्याङ्गे गन्ध इत्यर्हद्देहगन्धादानाय प्रभुमुपासर्गयन् । प्रभुमौरागसंनिवेशं गतः || ४६२ ॥ तत्र ' दूइ '
दूइज्जंतगा पिउणो, वयंस तिब्वा अभिग्गहा पंच । अचियत्तुग्गहि न वसेण णिश्चं वोसट्टे मोणेणं ॥ ४६३॥
दुइजंतकनामतापसस्तत्र कुलपतिः प्रभोः पितुर्वयस्यः, सोऽभिवन्द्य प्रभोर्वसतिं ददौ । तत्रैकरात्रिं स्थित्वाऽन्यत्र विहत्याद्यवर्षारात्रोपरि पुनस्तत्रागत्यो जस्थतृणान्याकर्षन्ति गोरूपाणि अवारयन् कुलपतिना किं स्थानं न रक्षसीत्युक्ते पक्षादनु 'अचियत्तुग्गहु'ति निर्गतः पञ्चाभिग्रहानग्रहीत् यथा 'अचिय० ' अप्रीत्यवग्रहे न वसनं १ । नित्यं व्युत्सृष्टकायेन भाव्यं २ । मौनेन स्थेयं ३ | ४६३ ॥ ' पाणी '
पाणीपत्तं गिहिवदेणं च तओ वद्धमाणवेगवई । धणदेव सूलपाणिंदसम्म, वासऽट्ठिअग्गामे ||४६४॥ पाणिपात्रं भुक्त्यै ४ । गृहिणां चन्दनं सत्कारो न कार्यः ५ । इहार्हताऽऽद्यपारणं, सपात्रो धर्मः प्ररूप्य इति, गृहिपात्रे
For Private & Personal Use Only
श्रीवीरस्योपसर्गाः ॥
www.jainelibrary.org