SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति श्रीवीरस्योपसर्गाः॥ दीपिका॥ कृतं, पितृवयस्य ऋषेविनयमूलत्वाद्धर्मस्याभिवादनं कृतं इति चूर्णौ । 'वासहिअगामिति ततोऽस्थिग्रामे शूलपाणिचैत्ये लोके वारयत्यपि लाभं पश्यन् वर्षास्वस्थात् । स ग्रामः पूर्व वर्द्धमानाख्यस्तत्र वेगवती नदी, धनदेवः सार्थवाहो भव्येन गवा पञ्चशत शकटान्युत्तारितवान्, गौश्च त्रुटित इति तत्र जनेभ्यः पालनस्वं दत्त्वापि मुक्तो, ग्रामजनेनाशुश्रूषितो प्रीष्मे क्षुदक्लान्तो मृत्वा शूलपाणिर्यक्षो जातो रोषाग्रामं नन् लोकैवल्यादिना तोषितो हतमनुष्यास्थिपुञ्ज प्रासादं कृत्वा मां पार्श्वे वृषं च स्थापयतेत्यूचे, लोकैश्च तथा कृत्वेन्द्रशर्माऽर्चकोऽस्थापीति सोऽस्थिग्रामः ख्यातः ॥ ४६४ ॥ 'रोद्दा' रोद्दा य सत्त वेयण, थुइ दस सुमिणुप्पलऽद्धमासे यामोराए सकार, सको अच्छंदए कुविओ॥४६५॥ रौद्राः सप्त वेदना यक्षेण कृताः स्तुतिश्च दश खमा अर्हता दृष्टाः । उत्पल आगादहनर्द्धमासं क्षपणान्यकार्षीत् । मोरायां लोकोऽर्हतः सत्कारं चक्रे, शक्रोऽच्छन्दके कुपितः ॥ ४६५ ॥ भाष्यं भीम' भीमट्टहास हत्थी, पिसाय नागेय वेदणासत्त। सिरकण्णनासदन्ते, नहऽच्छी पट्ठी य सत्तमिआ॥११२॥ ___ भीमोऽट्टहासो हस्ती पिशाचो नागश्च यक्षं एतैः प्रभुमुपाद्रवत् ततः सप्त वेदनाः शिरःकर्णनासादन्तनखाक्षिषु पृष्ठौ च सप्तमा यक्षः कृतवान् । ततोऽक्षोभ प्रभुं वीक्ष्य क्षामयन् सिद्धार्थेन धर्ममबोधि । अहंश्च देशोनचतुर्यामक्लान्त्या राज्यन्ते मुहूर्त निद्राप्रमत्तो दश स्वमानद्राक्षीत् ॥ ११२ ॥ ते च 'ताल' तालपिसायंदो कोईला य दामदुगमेवं गोवगं । सर सागर सूरं ते मन्दर सुविणुप्पले चेव ॥ ११३ ॥ Jain Education Intem For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy