SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्री वीरस्योप| सर्गाः ।। तालप्रमाणपिशाचः १ द्वौ कोकिलो शुक्लचित्रौ ३ दाममाला तट्विकं ४ गोवर्गः ५ सरः ६ सागरः ७ सूर्यः ८ अत्रैर्मा- IN नुष्याद्रिवेष्टनं ९ मन्दरः १० स्वप्नाः, प्रातर्लोकः प्रभुमक्षताङ्ग वीक्ष्य नतः । उत्पलः श्रीपार्श्वशिष्यस्त्यक्तदीक्षः परिबाड्भृतो नैमित्तिकोऽवक प्रभोः स्वप्ना दृष्टास्तत्फलमिदं ।। ११३ ॥ * मोहे' मोहे य झाणे पवयण धैम्मे संघे य देवलोएं य। संसारंणाण जैसे धर्म परिसाए मझमि ॥११४॥ ___ तालमानपिशाचघातात्ते मोहहननं १ । श्वेतकोकिलात् शुक्लध्यानं २ चित्रकोकिलात् द्वादशाङ्गप्रवचनभाषणं ३ गोवर्गाचतुर्की सङ्घः ५ पद्मसरसः देवलोको देवजनस्तत्सेवा ६ सागरोत्तारात्संसारोत्तारः ७ सूर्यास्केवलज्ञानं ८ अंर्मानुषाद्रिवेष्टनावशस्त्रैलोक्यव्यापि ९ । मन्दरारोहात सिंहासनस्थस्य देशना भविष्यति १० । परं दामद्विकफलं न वेभि । अर्हन्नाह साधुश्राद्धयोर्द्धौं वक्ष्ये ४ ॥ ११४ ॥ ' मोरा' मोरागसण्णिवेसे, बाहिं सिद्धत्थ तीतमाईणि । साहइ जणस्स अच्छंद, पओसो छेअणे सको ॥१॥ ___ ततो मोरायां संनिवेशेऽर्हन् बहिरस्थात् सिद्धार्थोऽहत्पूजार्थ जनस्यातीतादीनि 'साहब' वक्ति । अच्छदन्का पाखण्डी प्रभु| मूचे-अदस्तृणं छत्स्यते न वा ? सिद्धार्थेन न छेत्स्यते इत्युक्त भङ्गमुद्यतस्तदा दत्तोपयोगः शक्रो छन्दप्रद्वेषाद्दशाङ्गुलीनां छेदने वज्रं मुमोच । इयं चान्यकर्तृकी गाथा । १ । अथ नियुक्तिः ' तण' तण छेयंगुलि कम्मार,वीरघोस महिसिंदु दसपलि बिइइंदसम्म ऊरण, बयरीए दाहिणुकुरुडे ॥४६६॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy