________________
आवश्यक
निर्युक्ति दीपिका ॥
118011
Jain Education Internat
अच्छन्दकः तृणं लौ इन्द्रेणाङ्गुलीनां छेदोऽकारि सिद्धार्थो रुष्टो लोकं प्रोचे छन्दकचौरः, कथं ? वीरघोषककर्म्मकरस्य दशपलिकं बलकं हृत्वा महिसिंदोः खर्जूरीतरोः प्राच्यां हस्तमात्रेऽक्षिपत् । ततो लोकास्तल्लात्वागुः । वक्ति द्वितीयं त्विदं इन्द्रशर्म्मगृहपत्यूरणं भक्षित्वाऽस्थीनि बदर्यां दक्षिणोत्कुरुटेऽक्षिपत् । तदपि तथैवाभूत् ॥ ४६६ || ' त तइअमवञ्चं भज्जा, कहिही नाहं तओ पिउवयंसो । दाहिणवायालसुवण्ण वालुगाकंट वत्थं ॥ ४६७॥
,
तृतीयं त्ववाच्यं तत्तु भार्या कथयिष्यति नाहं । लोकैः सा पृष्टोचे स्वसृपतिरयं मां नेच्छति । स च निन्द्यमानोऽर्हन्तमूचे । यूयमन्यत्र यास्यथाहं क्व यामीति प्रभोः 'अचियतोग्गहो' त्ति निर्गत्य दक्षिणवाचालासंनिवेशादुत्तरवावालां यातः स्वर्णवालुकानद्यासन्नकण्टके वस्त्रं लग्नं । पितृवयस्यो द्विजो लात्वा तुन्नाकस्य प्राग्दत्तदूष्यार्द्ध तुन्ननायादात् ॥ ४६७ ॥ ' उत्त ' उत्तरवाचालंतरवणसंडे, चंडकोसिओ सप्पो न डहे चिंता सरणं, जोइसकोवाऽहि जाओऽहं ॥ ४६८ ||
उत्तरवाचालान्तरे कनकखलवनखण्डे प्रभुः प्रतिमास्थितः, तत्र चण्डकौशिकदृग्विषः सप्पों बनायातं सर्व दहन् प्रभुदाहायार्क वीक्ष्य प्रभुं पश्यन् दशन्नपि नादहत् ततोऽर्हद्रूपेक्षणाद् दृग्विषं शान्तं अर्हता ' उवसम भो चंडकोसिय' इत्युक्ते तस्य चिन्ता जातिस्मरणं । अहं साधुर्मण्डूकीं हतामनालोचयन् क्षुल्लेनोदितस्तद्घाताय धावन् स्तम्भास्फालितो मृतः । क्रोधज्योतिको भूत्वा वने तापसोऽभूवम् तापसैः क्रोधित्वान्मुक्तोन्याऽऽगममसहन् श्वेतम्याः क्षत्रियैर्वने भन्ने सपर्युर्धावन्
For Private & Personal Use Only
श्री वीरस्योप
सर्गाः ॥
॥ ९७ ॥
www.jainelibrary.org