SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Education Int पतितः पर्शुच्छिन्नो मृतोऽहिर्जातः । ततः शान्तोऽर्हन्तं नत्वा विलक्षिप्तास्यः पान्थ स्त्रीभिर्धृतलिप्तः कीटिकार्द्दित: पक्षानशनामृतः सहस्रारेऽगात् || ४६८ ॥ ' उत्त ' उत्तरवायाला नागसेण, खीरेण भोयणं दिव्वा । सेयवियाय पएसी, पंचरहे निज्जरायाणो ॥ ४६९ ॥ प्रभोरुत्तरवाचालायां नागसेनो गृहपतिः पक्षान्ते क्षीरेण भोजनमदात् दिव्यान्यभूवन् । श्वेतम्ब्यां प्रदेशीराट् श्राद्धः प्रभुमात्ततः पथि पञ्चरथैरायान्तो निजकाः प्रदेशिसगोत्रा राजानो नतवन्तः ॥ ४६९ ।। ' सुर ' सुरहिपुर सिद्धत्तो, गंगा कोसिअ विऊ य खेमिलओ । नाग सुदाढे सीहे, कंबलसंबला य जिणमहिमा ॥ सुरभिपुरे गङ्गायां सिद्धियात्राख्यो नाविकः क्षेमलिकः शकुने विद्वान् कौशिकशब्दं श्रुत्वा मारणान्तिकमस्ति परमस्यार्यप्रभावात् श्रेयो भावीत्यूचे । नौश्चलिता । सुदंष्ट्रनागकुमारेण दृष्टो नावारूढोऽर्हन्, सोऽर्हता त्रिपृष्टभवे सिंहो इतस्तजीवो वातेन नावमान्दोलयत्तावत्कंबल संघलौ सुरावासन कम्पात्तत्रैत्य नव्योत्पन्नत्वाद्दुर्बलं जित्वा जिनमहिमानमकाम् || ४७० ।। तयोरुत्पत्तिः ' मह ' महुराए जिणदासो, आहीर विवाह गोण उववासे । भंडीर मित्त अवच्चे, भत्ते णागोहि आगमणं ॥ ४७१॥ जिनदासो वणिक् श्राद्धः कृतपशु निषेधोऽभूत् । गोरसादानाद्युत्प्रीत्याऽऽभीरविवाहे (सुष्ठु जाते) आभीरेण तद्गृहे बलात्कंचसंबलाख्यौ गावौ बद्धौ नान्यत्र बध्येतामिति स प्रासुकवारि दत्ते । गवोश्वाष्टम्यादिपर्वसु श्रेष्ठिनमुपवासं (कुर्वन्तं) वीक्ष्य धर्म्मकथां For Private & Personal Use Only श्री वीरस्योप सर्गाः ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy