SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥ ॥९८॥ श्रुत्वा लघुकर्मत्वात्संझिनोः श्रद्धयोपवासोऽभूदन्यदा श्रेष्ट्यनुक्त्या मित्रेण भंडीरयक्षयात्रायां तौ वाहितौ त्रुटितौ, अपत्ये अपत्य- श्री वीरस्थानीयौ अभक्तमनशनं लात्वा नमस्कारं श्रुण्वन्तौ मृतौ, नागौ जातौ । तयोरवधिना आगमनं जातं ।। ४७१ ॥'वीर' स्योपवीरवरस्स भगवओ,नावारूढस्स कासि उवसग्गं। मिच्छादिदि परखें, कंबलसंबला समुत्तारे ॥४७२॥ सर्गाः ॥ | मिथ्यादृष्टिः सुदंष्ट्रोऽकार्षीत् प्रभुं 'परद्धं 'ति सुरेण पीडयितुं प्रारब्धं । कम्बलसंबलौ नावः समुत्तारितवन्तौ ॥ ४७२ ॥ | प्रभुस्तीरे ऐर्यापथिकी प्रतिक्रम्याचालीत् पुष्पः सामुद्रिको वालुकाप्रतिबिम्बितार्हत्क्रमलक्षणानि वीक्ष्य चक्री यातीति तत्पदै- IN रागतः। 'थूणा' थूणाए बहिं पूसो, लक्खणभब्भतरं च देविंदो। रायगिहि तंतुसाला, मासकमणं च गोसालो॥४७३॥ || ___ स्थूणासंनिवेशे बहिः प्रभोः कायोत्सर्गः, पुष्पः प्रभुं निम्रन्थं वीक्ष्य दध्यौ वृथा सामुद्रिकं । इतोऽवधिना ज्ञात्वा आगतो देवेन्द्रोऽहन्तं नत्वा भो पुष्प ! अमितलक्षणो धर्मचक्रयसौ इति क्षीरगौरुधिराद्यभ्यन्तरलक्षणान्यूचे। राजगृहे नालन्दायां तन्तुवायशालायां द्वितीयवर्षासु स्थितो मासक्षपणं चक्रे । गोशाल आत्तचित्रफलक एकाकी भ्रमंस्तत्रागात् ॥ ४७३ ।। ' मंख' मंखलि मंख सुभद्दा, सरवण गोबहुलमेव गोसालो।विजयाणंदसुणंदे, भोअण खजे अकामगुणे॥४७॥ ___ तस्यैवमुत्पत्तिः । मङ्खलिर्नामा मङ्खश्चित्रपट्टिकाभृद्याचकः सुभद्राभार्यासुतः सरवणसंनिवेशे गोबहुलद्विजगोशालायां सूतत्वाद्गोशालाख्योऽभूत् । प्रभोराद्ये पारणे विजयो भोजनं ददौ । तदा दिव्यान्यभूवन् गोशालस्तदृष्ट्वा प्रभुं नत्वोचेऽहं ॥ ९८॥ Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy