________________
बावश्यक- नियुक्ति
दीपिका ॥
॥२०९॥
एवं सर्वमिऽवि वन्निअंमि, इत्थं तु होइ अहिगारो । सत्तभयविप्पमुक्के, तहा भवंते भयंते अ॥१८५॥ "भए अ
सर्वस्मिन्नामादिभेदैरन्ते वर्णितेत्राधिकारो यः प्रतिक्रमणसङ्ग्रहण्यां वाच्यः सप्तमयविमुक्तस्तेन, तथा भवान्तो भदन्तश्च अंते' इति ताभ्यां इति ॥ १८५ ।। अथ भाष्यं 'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारण- पदद्वयस्य मिणति ।१।'करेमि भंते ! सामाइयं ' इति शिष्योऽयं गुरुं आमन्त्रयति । आह पर:-ननु गुरोरामन्त्रणवचनमादौ
व्याख्या । कृतमिति किं कारणं ? ' भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निचं गुरुकुलवासी हवेज सीसो जओऽभिहियं ।२। नाणस्स होइ भागी थिरतरओ दंसणे चरित्ते च । धन्ना आवकहाए गुरुकुलवासं न मुंचंति । ३ ।' भण्यतेगुरुकुलवासोपसंग्रहार्थ गुरोरामन्त्रणं, यथा इह गुणार्थी शिष्यो नित्यं गुरुकुलवासी भवेत् , यतोऽभिहितं सिद्धान्ते 'नाणस्से 'त्यादि, गुरुकुलवासी ज्ञानस्य भागी भागवान् भवति स्थिरतरो दर्शनचारित्रे च स्यात, ततो धन्या यावत्कथया यावजीवं । 'आवस्सयं पि निचं गुरुपामूलंमि देसियं होइ । वीसुपि संवसंतो कारणओ जइभिसिजाए । ४।' भदंतेत्यामन्त्रणेनावश्यकमपि गुरुपादमूले कार्य इति दर्शितं भवति, यतो वसतिसङ्कीर्णतादिकारणतो विष्वगपि अभिशय्यायां अन्यवसतौ संवसतः कल्पे इयं सामाचारी उक्ता, यथा-' जइ खुड्डुलगा वसहीतो अन्नत्थ गंतूण कइवयसाहूणो वसंति, तत्राचार्यसमीपे पडिक्कमिउं पाउसियकालग्रहणोत्तरकालं सूत्रार्थपौरुषीं कृत्वाऽन्यस्यां गच्छन्तीत्यादि' । ' एवं चिय सवावस्सयाई आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसिं । ५। सामाइयमाईयं भयंतसद्दो य जं | तदाईए । तेणाणुवत्तइ तओ करेमि भंतेति सव्वेसु । ६।' एवमेव सर्वावश्यकानि चतुर्विंशतिस्तवादीनि गुरुमापृच्छय
IN२०९॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org