SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ भए अ अंते' इति पदद्वयस्य व्याख्या ॥ एवं ककारलंभो, सेसाणवि एवमेव कमलंभो । एअंतु भावकरणं, करणे अ भए अजं भणिअं ॥ ककारस्य लाभः। शेषाणामपि वर्णानामेवमेव क्रमाल्लाभो ज्ञेयः। यदि भावहीना अज्ञाना वा 'करेमि भंते! सामाइयं' इत्यादि पठन्ति परं तेषां क्षयोपशमः कोऽपि तादग् न, परं यः सावधान एकमना अर्थानुगतं सूत्रं पठति तस्यैवं कर्मक्षय- लाभः स्यात् । इह प्रागुपक्रमद्वारे क्षयोपशमात्सामायिक जायते इत्युक्तं, उपोद्घाते तु कथमितिद्वारे क्षयोपशमप्राप्तिः कथं । स्यादति पृष्टे 'दिद्वे सुए अणुभए' इत्यायुत्तरं चोक्तं, अत्र तु कथं प्रश्ने केषां कर्मणां क्षयोपशम इति विभागोत्या पौनरुत्यं न ज्ञेयं । ' एअंतु भावकरणं' ति एतदेव पूर्वोदितं यत्सामायिककरणं तद्भावकरणं । एवं च ' करणे अ भए अ' इत्यत्र यत्करणमिति द्वारं भणितं तद् व्याख्यातं । एतद्व्याख्यानाच सूत्रेऽपि करोमीति व्याख्यातं ॥१०३५ ॥ गतं मूलद्वारगाथायाः ' करणे' इति द्वारं १ । अथ ‘भए अ अंते ' इति व्याख्याति ' होइ' । होइ भयंतो भयअंतगोअ, रयणा भयस्स छन्भेआ।सबंमि वन्निएऽणुक्कमण अंतेवि छब्भेआ॥१८४॥ ___ भदंतः कल्याणकरः, प्राकृते (आमत्रणे) भंते ! इति स्यात् । यद्वा भवान्तकृत्त्वाद् भवान्तस्तथा भयस्यान्त इति च । तत्र भये नामस्थापनाद्रव्यक्षेत्रकालभावैः षड्भेदाः षट्प्रकारा रचनेति निक्षेपः स्यात्तत्र नामादिषु सर्वविभक्त्यन्तेष्वर्थयोजनया नामभयादि स्वधिया ज्ञेयं । सर्वस्मिन्नामादिपविधे भये वर्णितेऽन्तेऽन्तशब्देऽपि नामादिषड्भेदाः स्युः, नामान्तस्थापनान्तादि स्वधिया ज्ञेयं ॥ १८४ ॥ 'एवं' Jain Education Inter30 For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy