SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ कथं सामायिकलाम आवश्यक नियुक्ति दीपिका ॥ ॥२०८॥ 1 द्वारम् ॥ ज्ञेयः, यथा उद्दिशामि सूत्रतोऽर्थतो द्रव्यगुणपर्यायैरनन्तगमसहितैरिति । गुरोरभिव्याहारे सति शिष्यो ब्रूते-उद्दिष्टमिदं मम, इच्छाम्यनुशास्ति पूज्यानामिति । एवमभिव्याहाराऽख्यं अष्टमं द्वारं, 'कयाकयं' इति गाथोक्ते नयत इति पञ्चममूलद्वारं सम्पूर्ण । व्याख्याता 'आलोइए विणीअस्से'ति प्रतिद्वारगाथा ।। १८२ ॥ अथ करणं कतिविधमित्याह ' उद्दे' उद्देस समुद्देसे, वायण मणुजाणणं च आयरिए।सीसम्मि उद्दिसिजंतमाइ, एअंतु जं कइहा ॥१८३॥ ____ गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं । तत्राचार्ये करणं चतुर्दा, उद्देश १ वाचना २ समुद्देशा ३ ऽनुज्ञा ४ | भेदात् , गाथाभङ्गभयाद् व्यत्ययः, शिष्ये तूद्दिश्यमानवाच्यमानसमुद्दिश्यमानानुज्ञायमानानि करणानि । 'एअं तु जं कइह 'त्ति एतदेवं चतुर्दा तत् , यदुक्तं-करणं कतिधेति । इह प्राग्यन्नामाधनेकधा करणमुक्तं तत्पूर्वगृहीतसामायिकमाश्रित्य, एतत्तु प्रतिपत्तिमाश्रित्येति न दोषः, द्वा०६॥ १८३ ॥ अथ कथं द्वा०७ 'कह' कह सामाइअलंभो ? तस्सवविघाइदेसवाघाई । देसविघाईफडगअणंतवुड्डीविसुद्धस्स ॥ १०३५ ॥ ___ कथं सामायिकलाभः स्यात् ? उच्यते-तस्य सामायिकस्य सर्वघातीनि देशघातीनि च कर्माणूनां स्पर्द्धकानि कर्माणुवृन्दानि स्युः, तत्र ज्ञानावरणदर्शनमोहनीयानां सर्वघातिषु सर्वेषु स्पर्द्धकेषु क्षीणेषु देशघातिनां त्वनन्तस्पर्द्धकेषु क्षीणेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धधमानः शुभशुभतरपरिणामो भावतः ककारं लभते । ततोऽनन्तगुणवृद्ध्यैव प्रतिसमयं विशुध्यमानः सन् रेफमेवं शेषानपि वर्णान् , तत आह-देशविघातिस्पर्धकानन्तवृद्धथा विशुद्धस्य सतः॥ १०३५ ॥ एवं' ॥२०८॥ Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy