________________
बावश्यकनियुक्तिदीपिका
HoR
सामायिकमितिद्वारे मानुष्य
॥१६॥
द्वारम् ॥
इय दुल्लहलंभं, माणुसत्तणं पाविऊण जो जीवो। ण कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥८३७॥
परत्र हितं न कुर्यात् स सङ्क्रमणे मृतिकाले । यथा मानुष्यं दुर्लभं तथार्यक्षेत्रसुजातिकुलादीन्यपि दुर्लभानि ज्ञेयानि । यत्प्रज्ञापनादौ सङ्ख्यातायुषः सप्त, एकोऽसङ्खथातवर्षायुरेवं नृणां संलग्नं भवाष्टकमुक्तं, तत्कादाचित्कत्वादाश्चर्यप्रायमेव । यतो नृत्वे मूढजन्तुः पापं तनोत्येव तेन च भवं भ्रमति । ततो यावता कालेन देवताधाराधनादेषां दशदृष्टान्तानां मध्ये एकोऽपि स्यात्तावता मूढजन्तुः पुनर्नृत्वं नाप्नोतीति घटते ॥ ८३७ ।। 'जह' जह वारिमज्झछूढोब, गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिउच्व मओ, संवदृइओ जह व पक्खी॥ ___ यथेति दृष्टान्तार्थे वारिमध्ये क्षिप्त इव गजः वारिर्गजबन्धनं, गलो मांसपिण्डान्तःस्थो लोहकण्टकस्तेन गृहीतो मत्स्य इव, वागुरापतितो मृगः, संवर्त्त जालं इतः प्राप्तो यथा पक्षी ॥ ८३८ ॥ ' सो सो' सो सोयइ मच्चुजरासमोच्छओ, तुरियणिद्दपक्खित्तो। तायारमविंदतो, कम्मभरपणोल्लिओजीवो ॥ ___ मृत्युजराभ्यां समास्तृतो व्याप्तः, त्वरितनिद्रा मृतिः तया प्रक्षिप्तोऽभिभूतः त्रातारमविन्दन् अलभमानः कर्मभरप्रेरितो जीवः शोचति ।। ८३९ ॥ 'काऊ' काऊणमणेगाई जम्ममरणपरियट्टणसयाइं। दुक्खेण माणुसत्तं, जइ लहइ जहिच्छिया जीवो ॥८४०॥
जन्ममरणाभ्यां परिवर्तनं भवभ्रमणं, तेषां शताति कृत्वा यथेप्सितं सामग्रीसहितं मानुष्यं ।। ८४०॥'तंत' 'आल'
॥१६॥
Jain Education Inter
For Private & Personal use only
W
ww.jainelibrary.org