________________
मानुष्यद्वारे दश दृष्टांताः॥
प्राप्तिं श्रुत्वा पुनः स्वप्नार्थ स्वपन कदापि तं लभते न तु मानु०६। चक्रदृष्टान्तो राधावेवेन कथायोगसङ्ग्रहे वक्ष्यते । एवं राधावेधोऽपि कत्तुं शक्यते न तु मानु०७। चर्मदृष्टान्तः योजनलक्षविस्तीर्णे चर्मणा नद्धे हृदे एक छिद्रं तत्र कच्छपो वर्षशते २ ग्रीवां प्रसारयन् एकदाऽऽश्वमासे राकानिशीथे चन्द्रगर्भ ज्योतिश्चक वीक्ष्य निजानां दर्शनाय जलान्तर्मनः सोऽपि कदापि तत्स्वकानां दर्शयेन्न तु मानु० ८ ॥ ८३३ ।। युगदृष्टान्तः 'पुव्वं' पुवंते होज जुगं, अवरते तस्स होज समिला उ। जुगछिड्डुमि पवेसो, इय संसइओ मणुयलंभो॥८३४॥ ___ स्वयम्भूरमणाब्धेः पूर्वान्ते युगं, तुरेवार्थे तस्यैवापरान्ते समिला । यथा तस्या युगछिद्रे प्रवेशः संशयितः संशयास्पदं, एवं मनुष्यभवलाभः ९॥ ८३४ ॥ 'जह' जह समिला पन्भट्ठा,सागरसलिले अणोरपारंमि। पविसेज जुग्गछिडु कहवि भमंती भमंतमि ॥८३५॥ _ 'अणोरपारंमि' देश्युकत्या अपारे, युगात्प्रभ्रष्टा भ्रमन्ती युगे भ्रमति कथमपि युगछिद्रे प्रविशेत् ॥ ८३५ ॥ ' सा चं' सा चंडवायवीचीपणुल्लिया, अविलभेज युगछिड्। ण य माणुसाउ भट्ठो, जीवो पडिमाणुसं लहइ॥ ___ सा चण्डवातवीचिप्रेरिता युगच्छिद्रमपि न तु मानु० ॥ ८३६ ।। परमाणुदृष्टान्तः एको महास्तम्भः सञ्चूर्ण्य सुरेण नालिकायां क्षिप्वा फुत्कृतः, सर्वाणवो नेशुः ततः कोऽपि तैरेव तं स्तम्भं कुर्यान्नतु मनुष्याद्दष्टो दुर्लभबोधित्वेन च्युतस्तल्लभते लब्धमप्यनार्याणामल्लब्धमेव पशुप्रायत्वात्प्रत्युतदुर्गतिहेतुत्वाच्च १० । 'इय'
For Private & Personal Use Only
Twww.jainelibrary.org
Jain Education inte
THE