SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ केषु सामायिकमितिद्वारे मानुष्यद्वारम् ॥ आवश्यक यद्वैतानि दुर्लभानि, इन्द्रियलब्धिः पश्चेन्द्रियता १ निवर्त्तना सम्पूर्णेन्द्रियता २ इन्द्रियपर्याप्तिः स्वस्वविषयपटुता ३ नियुक्ति- AI निरूपहतेन्द्रियता कर्णगादिदोषराहित्यं ४ क्षेमं स्वास्थ्यं ५ धातं सुभिक्षं आरोग्यं ६ श्रद्धा धर्मे ७ ग्राहयतीति ग्राहको दीपिका धर्मकथयिता ८ उपयोगो धर्माभिमुख्यं ९ अर्थः धर्मेऽर्थित्वं १० । इयं गाथा अन्यकर्डकीति न पौनरूत्त्यं ॥ १॥ 'चोल्ल' चोल्लग पासग धण्णे, जुए रयणे य सुमिण चक्के य। चम्मजुगे परमाणू, दस दिट्ठन्ता मणुयलंभे॥८३३॥ ॥१६०॥ ___ मानुष्यलाभे दश दृष्टान्ताः-चुल्लको देश्युक्त्या भोजनं, दृष्टान्तो यथा-ब्रह्मदत्तचक्रिपार्श्वे विप्रेण वरोऽयाचि, भरते सर्वगृहेषु मे भोजनं दीनारं च दापय, चक्रिणा च दत्ते स चक्रिराज्ञीसुतशेषनृपादिगृहेषु भुञ्जानः कदाचिद्रूपकरणशक्त्या सर्वोकस्सु भुक्त्वा पुनर्द्वितीयपरिपाटिं कुर्यान्न तु मानुष्याभ्रष्टो मानुष्यभाक् १ । चाणाक्यो यन्त्रकृतैर्वरदत्तैर्वा पाशकै रमते । वक्ति च यो मां जयेत् स दीनारभृतं स्थालं लभते अहं जयामि तदा दीनारं लभे, ततः कदाचित्तान् सर्वाजेयान् पाशान् कोऽपि जयेन तु मानुष्याख्रष्टो मानुष्यभाक् २। धान्यानि भरतवर्तीन्येकीकृत्यान्तः सर्षपप्रस्थं क्षिप्त्वा वृद्धा स्त्री कदापि | तानि पृथक् कुर्यान्न तु मानु० ३ एकस्य राज्ञः सभायां अष्टोत्तरशतस्तम्भास्तेषु प्रत्येकं अष्टोत्तरशतधारास्तत्र राज्ञा राज्यगृद्धकुपुत्रस्योक्तं-चेचमेकेनैव द्विकाद्यायेन निरन्तरं सर्वस्तम्भानामेकैकाथि अष्टोत्तरशतवारान् जयसि अस्माकं तु शेषा आयाः तदा ते राज्यं स्यात्तदपि सुराराधनादिना स्यान्न तु मानु० ४ । पुत्रैः पितरि कापि गते पितरत्नराशिदेशिकजनेष्वल्पस्वेन विक्रीतः, पित्रा मद्रत्नान्यादायायातेति ते निष्कासिताः कदापि सर्वरत्नानि मेलयेयुः न तु मानु० ५ । स्वप्ने चन्द्रभक्षितुः कार्पटिकस्य शेषैर्गुडभृतं रोकं लप्स्यसे इत्युक्ते तथैव जाते सोऽन्यस्य सदृस्वप्नद्रष्टुर्यथाविधिनैमित्तिकपृच्छातो राज्य ॥१६०॥ Jain Education Inten For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy