SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Jain Education Internationa नद्वारयोरप्येवमेवोन्मुक्तानुन्मुक्तत्वादि ज्ञेयं । तथा स्थानस्थश्रममाणश्च चतुर्णां पूर्वप्रपन्नः प्रपद्यमानश्च स्यात् ।। ८०३ ।। चङ्क्रममाणद्वा० ३६ । गतं क्वेति मूलद्वारं । अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति द्वारं 'सङ्घ ' सवयं सम्मत्तं, सुए चरित्ते ण पज्जवा सवे । देसविरइं पडुच्चा, दोपहवि पडिसेहणं कुज्जा ॥ ८३१ ॥ सर्व्वगतं सम्यक्त्वं जिनोक्तसर्वद्रव्यपर्यायरूचिलक्षणत्वात्तस्य, श्रुते चारित्रे च न सर्वे पर्याया विषयाः किन्तु सर्वद्रव्याणि, श्रुतस्याभिलाप्यविपयत्वात् द्रव्यस्य चाभिलाप्यानभिलाप्यपर्यायवत्वात् चारित्रस्य तु ' पढमंमि सबजीवा' इत्यादिना सर्वद्रव्यासर्व पर्यायविषयतायाः प्रोक्तत्वात् । देशविरतिं प्रतीत्य द्वयोः सर्वद्रव्यसर्वपर्याययोः प्रतिषेधनं कुर्यात् न सर्वद्रव्य पर्यायविषयमिति । इह प्राक् किं द्वारे किं सामायिकमिति प्रश्ने सामायिकस्य स्वरूपं ज्ञापयता तदन्तर्गतो विषय उक्तोत्र तु स एव मुख्यवृत्त्या सर्वेषु सामायिकेषु दर्शित इति न पौनरुक्त्यं ॥ ८३१ ॥ केषुद्वा० १७ । कथं सामायिकं लभ्यमित्याह - ' माणु ' I माणुस खेत्त जाई, कुलरुवारोग्गमाउयं बुद्धी । सवणोग्गह सद्धा, संजमो य लोगंमि दुलहाई ॥ ८३२ ॥ मानुष्यं १ आर्यक्षेत्र २ उत्तमजातिः ३ उत्तमं कुलं ४ मातृकी जातिः पैतृकं कुलं सुरूपता ५ आरोग्यं ६ चिरायुः ७ ७ सद्बुद्धिः ८ सिद्धान्तश्रवणं ९ तदवग्रहस्तद्धारणा १० श्रद्धा रुचिः ११ संयमः सदनुष्ठानं १२ || ८३२ || 'इंदि ' इंदिली नित्तणाय पज्जत्ती निरुवयखेमं । धायारोग्गं सद्धा, गाहगउवओग अट्ठो य ॥ १ ॥ For Private & Personal Use Only केषु सामायिक मिति - द्वारम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy