SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Jain Education तं तह दुल्लहलंभं, विज्जुलयाचंचलं माणुसत्तं । लध्धूण जो पमायइ, सो कापुरिसो न सप्पुरिसो ॥ ८४१॥ आलस मोहवण्णा, थंभा कोहा पमाय किवणत्ता । भयसोगा अण्णाणा, वक्खेव कुतूहला रमणा मोहो भार्यादेः २ अवज्ञा किं धर्मेणेति किं वा भिक्षवो विदन्तीति वा ३ स्तम्भो जात्यादिगर्वः ४ क्रोधः ५ प्रमादो निद्रादिः ६ कृपणत्वं यया साधूनां किमपि दातव्यं भविष्यतीति ७ भयं यथा नारकादिभयं वर्णयन्ति नियमं ददतीति वा ८, शोको धनस्वजनादिवियोगजो ९ऽज्ञानं कुमतं १०, व्याक्षेपो वैयम्यं ११, कौतूहलो नटादेः १२ रमणं लावकादिखि विषयाच १३, प्राकृतत्वादाकारः ॥ ८४१-४२ । 'एए' तेहिं कारणेहिं, लहूण सुदुलहपि माणुस्सं । ण लहइ सुई, हियकरिं संसारुत्तारणिं जीवो ॥ ८४३॥ मानुष्यं सुष्ठु अत्यर्थं दुर्लभमपि लब्ध्वा एभिः पूर्वोक्तैः १३ कारणैः 'सुई' धर्मस्य श्रुतिं हितकर्त्री, व्रतादिसामग्रीयुक् जीवः कर्म्मरिपून् जित्वा चारित्रसामायिकश्रियमाप्नोति, यथा यानाद्युपकरणयुग् योधो जयश्रियं लभत इति ॥ ८४३ ॥ आह च ' जाणा जाणावरणपहरणे, जुद्धे कुसलत्तणं च णीतीय । दक्खत्तं ववसाओ, सरीरमारोग्गया चेव ॥ ८४४ ॥ यानं हस्त्यादि, आवरणं कवचादि, प्रहरणं खड्गादि, नीतिर्निर्गमप्रवेशरूपा, दक्षत्वमाशुकारित्वं व्यवसायः शौर्य शरीरमविकलं आरोग्यता एतानि सुभटस्य जयहेतवः || ८४४ ॥ तत्र 'जीवो जोहो जाणं, वयाणि ओवरणमुत्तमा खंती । For Private & Personal Use Only केषु सामायिक मितिद्वारे मानुष्यद्वारम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy