________________
आवश्यक निर्युक्तिदीपिका ॥
॥१६२॥
Jain Education Intern
लाणं पहरणमिहूं, गीयत्थत्तं च कोसलं ॥ १ ॥ ' गीतं सूत्रं अर्थो व्याख्या गीतार्थो । ततो ज्ञानानन्यत्वान्मुनिरपि गीतार्थः तस्य भावो गीतार्थत्वं युद्धकौशल्यं । १ । ' दवाइजहोवायाणुरूवपडिवत्तिवत्तिया णीति । दक्खत्तं किरियाणं जं करणमहीणकालंभि || २ || ' द्रव्यादिषु द्रव्यक्षेत्रकालभावेषु यथोपायं उत्सर्गापवादाभ्यां यानुरूपा प्रतिपतिर्वर्त्तना सा नीतिः, न हीनेधि वा काले क्रियाणां करणं दक्षत्वं । २ । ' करणं सहणं च तवोवसग्गदुग्गावतीए ववसाओ । एतेहिं सुणिरोगो, कम्मरिडं जिणति सवेहिं ॥ ३ ॥ ' दुर्गापदि घोरे कष्टे पतितस्य तपसः करणं उपसर्गाणां सहनमिति व्यवसायः । रोगैर्मनस्यव्यथितः अरोगी वा सुनीरोगः समेतैर्हेतुभिः || ३ || यद्वा ' दिट्ठे '
दिट्ठे सुऽणुभूए, कम्माण खए कए उवसमे अ । मणवयणकायजोगे अ, पसत्थे लब्भए बोही ॥८४५ ॥
दृष्टेऽर्हत्प्रतिमादौ सामायिकमाप्यते श्रेयांसवत् । यद्वा स्वयम्भूरमणमत्स्यानां अर्हत्प्रतिमासंस्थानान् मत्स्यान् पद्मानि वा दृष्ट्वा बोधिः स्यात् श्रुते धर्मे आनन्दादिवत् । अनुभूते क्रियाकलापे वल्कलचीरिवत्, तस्य वल्कलप्रमार्जने प्राग्भवे चारित्रोपकरणस्मरणात्, कर्मणां क्षये कृते मरुदेवावत्, उपशमे क्षमायां अङ्गर्षिवत् । ' मण ' मनआदीनां योगे व्यापारे प्रशस्ते भव्ये सति बोधिः सामायिकं ।। ८४५ ।। यद्वा एवमपि सामायिकलाभ: ' अणु ' अणुकंपऽकामणिज्जर, बालतवे दाणवियणविन्भंगे। संयोगविप्पओगे, वसणूसवइड्डि सकारे ॥ ८४६ ॥
अनुकम्पा १ अकामनिर्जरा २ बालतपः ३ दानं ४ विनयः ५ विभङ्गः ६ संयोगो विप्रयोगश्च श्रियः ८ व्यसनं कष्टं ९
For Private & Personal Use Only
केषु
सामायिक
मिति -
द्वारम् ॥
॥ १६२॥
www.jainelibrary.org