________________
रणाधि
आयान्तं महर्द्धिक प्राग्निविष्टसामान्यलोकाः प्रणिपतन्ति स्थितमपि, महद्धिकं प्रणमन्तो व्रजन्ति । तत्र नापि यन्त्रणा श्रीसमवसपीडा, न विकथा, न परस्परमत्सरो, न भयं ॥ ५६३ ॥ 'बिइ' बिइयंमि होंति तिरिया, तइए पागारमन्तरे जाणा। पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा॥५६४॥ कारः॥
द्वितीये प्राकारान्तरे तिर्यश्वस्तृतीये प्रकारान्तरे रथादीनि यानानि । 'पागारजढे'ति प्राकाराबहिस्तियश्चोऽपिशब्दान्नदेवाश्च. प्रत्येकं इति केवला मिश्रा नृदेवपशुभिर्युक्ता वा, प्रविशन्तो यान्तश्च स्युः ॥ ५६४ ॥ समवसरणद्वारं १ समवसरणस्य स्थापना अनया रीत्याऽऽलोक्या । अथ केवइयाद्वारं 'सत्वं सव्वं च देसविरति,सम्मं घेच्छतिव होति कहणा उ। इहरा अमूढलक्खो,न कहेइ भविस्सइणतंच ५६५/४
सर्वा विरतिं देशविरतिं सम्यक्त्वं वा ग्रहीष्यति कोऽपि तदैव कथना देशना स्यादितरथाऽमूढलक्षोऽमृहूँ लक्षं ज्ञेयं यस्य, । अर्हन कथयति, तच्च न भविष्यति यत्प्रभोर्देशनायां न कोऽपि किश्चित्सामायिकं लाति ॥ ५६५ ॥ ' मणु' | मणुए चउमण्णयरं,तिरिए तिण्णि व दुवे व पडिवजे । जइ नत्थि नियमसो, च्चिय सुरेसु सम्मत्तपडिवत्ती॥ ___मनुजश्चत्वारि सामायिकानि चतुर्धन्यतरद्वा, तिर्यङ् सर्वविरतिवर्ज ३-२ वा प्रतिपद्येत, यद्येषु मध्ये कोऽपि प्रतिपत्ता नास्ति तदा नियमत एव 'सुरे० ' ।। ५६६ । 'तित्थ' तित्थपणामं काउं, कहेइ साहारणेण सद्देणं । सव्वेसि सण्णीणं, जोयणणीहारिणा भगवं ॥ ५६७॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org