________________
श्रीसमवसरणाधि
आवश्यक 'नमो तित्थस्से'त्युक्त्वा प्रणामं कृत्वार्द्धमागधगिरा सर्वसंज्ञिनां साधारणशब्देन योजननिर्झरिणा योजनव्यापिना कथ- नियुक्ति-IN यति ॥ ५६७ ॥ किं तीर्थ नमतीत्याह 'तप्पु' दीपिका तप्पुब्विया अरहया, पूइयपूता य विणयकम्मंच। कयकिच्चोऽवि जह कहं, कहए णमए तहा तित्थं ॥ ॥११२॥
___ तीर्थं प्रवचनं तत्पूर्विकाहत्ता पूजितेन पूजाऽस्य कृता स्यात् , लोकस्य पूजितपूजकत्वात् विनयमूलधर्मस्थापनाय विनयकर्म च कृतं स्यात् , यद्वा कृतकृत्योऽपि प्रभुर्यथा धर्मकथां ( कथयति ) तथा तीर्थमपि नमति ॥ ५६८ ॥ ' जत्थ'
जत्थ अपुवोसरणं, न दिट्ठपुव्वं वजेणसमणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ॥५६९॥ ___ यत्र तत्तीर्थकरापेक्षयाऽभूतपूर्व समवसरणं, द्वादशयोजनेभ्य एति, अवज्ञया नागते 'लहुया' चतुर्लघवः प्रायश्चित्तं ॥५६९।। उक्तं केवइया द्वार । अथ रूपद्वा० ३ । 'सव' सव्वसुरा जइ रूवं, अंगुट्टपमाणयं विउव्वेजा। जिणपायंगुटुं पइ ण सोहए तं जहिंगालो ॥५७०॥ __सर्वसुरा यदि महाशक्त्याङ्गुष्ठप्रमाणं रूपं विकुर्युः तथापि जिनपदाङ्गुष्ठं प्रति न शोभते यथाङ्गारः ॥ ५७० ॥ 'गण' गणहर आहार अणुत्तरा (य) जाव वण चक्कि वासु बला । मण्डलिया ता हीणा, छट्ठाणगया भवे सेसा ॥ ___ अहंद्रूपादनन्तगुणहीना गणधरास्ततोऽन्तगुणहीनमाऽऽहारकाङ्गं । एवमनुत्तरसुरा उपरिमोवेयकाद्यच्युतादिद्वादशकल्पभवनज्योतिय॑न्तरचक्रिवासुबलमाण्डलिका अनन्तरानन्तरदेहेभ्योऽनन्तगुणहीनाः 'वणे ति व्यन्तराः, शेषा राजानो लोकाश्चा
MAR NE
॥११२॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org