SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ * नन्तासङ्ख्यसङ्ख्यातभागः सङ्ख्यातासङ्घयानन्तगुणींना इति षट्स्थानपतिता मिथो भवेयुः ।। ५७१ ॥ ' संघ' श्रीसमवससंघयण रूव संट्ठाण, वण्ण गई सत्त सार उस्सासा ।एमाइणुत्तराई, हवंति नामोदए तस्स ॥५७२॥ रणाधि संहननं अस्थिरचना, रूपं देहावयवाः, संस्थानं आकारः, वर्णोऽङ्गच्छाया, ग पत्वं साहसं, सारो बलं, उच्चासो कारः॥ नासास्यवायुः । आदिशब्दात् श्वेतमांसादि, एतानि अनुत्तराणि सर्वोत्तमानि अर्हन्नामकर्मोदयादुच्छ्वासोनुत्तरत्वं सौरभ्येण || ॥ ५७२ ।। ' पग' | पगडीणं अण्णासुवि,पसत्थ उदया अणुत्तरा होति।खय उवसमेऽवि य तहा,खयम्मि अविगप्पमाहंसु॥ षष्ट्यर्थे सप्तमी, अन्यासां प्रकृतीनां अपिशब्दानाम्नोऽपि प्रशस्ता उदया उच्चैर्गोत्रसुस्वरत्वाद्यास्तथा क्षयोपशमे सति | यद्दानलाभादयोऽपिशब्दादुपशमेऽपि छद्मस्थकाले उदया अनुत्तरा अनन्यसदृशा स्युः । तथा कर्मणां क्षये केवलोत्पत्तों गुणौषमविकल्पमिति निःसन्देहं सर्वोत्तममाचख्युः ॥ ५७३ ॥' अस्सा' अस्सायमाइयाओ,जावि य असुहा हवंति पगडीओ।णिंबरसलवोत्व पए ण होंति ता असुहया तस्स ॥ ___ असातवेदनीयाद्या या अपि निम्बरसलव इव पयसि दुग्धे न भवन्ति ता असुखदाः ॥ ५७४ ॥ 'धम्मो' धम्मोदएणरूवं,करेंति रूवस्सिणोऽवि जइ धम्म। गिज्झवओ य सुरूवो,पसंसिमो तेण रूवं तु॥५७५॥ धम्मोदयेन रूपं स्यादिति श्रोतारोऽपि धर्मे प्रवर्त्तन्ते । कुर्वन्ति रूपस्विनोऽपि यदि ततोऽन्यैः सुष्टु कार्य ग्राह्यवाक्यश्च www.jainelibrary.org For Private & Personal Use Only Jain Education in
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy