________________
आवश्यक निर्युक्तिदीपिका ॥
॥११३॥
Jain Education Inter
सुरूपः स्याच्चशब्दात् श्रोतुरूप गर्वच्छेदी च तेनाईतो रूपं प्रशंसामः ||५७४॥ गतं रूपद्वा० ३, अथ पृच्छकव्याकरणद्वा० 'काले' कालेण असंखेणवि, संखातीताण संसईणं तु । मा संसयवोच्छित्ती, न होज्ज कमवागरणदोसा ॥ ५७६ ॥ असङ्खयेनापि कालेन सङ्ख्यातीतानां संशयिनां संशयव्युच्छित्तिर्न भवेत् इति मास्तु, कुतः क्रमव्याकरणदोषादतो युगपद् व्यागृणोत्येकवाक्येन सर्वसंशयांछितीत्यर्थः ॥ ५७६ ॥ किं च 'स सव्वत्थ अविसमत्तं, रिद्धिविसेसो अकालहरणं च । सव्वण्णुपञ्च्चओऽवि य, अचिंतगुणभूतिओ जुगवं ॥
"
9
सर्वत्र सच्चेषुच्चावचेष्वविषमत्वं तुल्यत्वं । तथा ऋद्धिविशेषोऽयं प्रभोरेवाकालहरणं, अकालक्षेपवेत्थं, कालक्षेपे कस्याप्यच्छिन्नसंशीतेरेव मृतिः स्यान्न चार्हन्तमप्याप्य संशयनिवृत्त्यादिफलरहिताः स्युर्जीवाः । तथा लोकानां सर्वज्ञप्रत्ययोऽपि च, तथाऽचिन्त्यगुणानां भूतिः सम्पद् यस्य यतोऽमी गुणास्ततो युगपत् संशयच्छेत्रीं गिरं वक्तीत्यर्थः ॥ ५७७ ॥ गतं पृच्छादिद्वा० अथ श्रोतृपरिणामद्वारं 'वासो वासोदयस्स व जहा वण्णादी होंति भायण विसेसा । सव्वेसिंपि सभासा, जिणभासा परिणामे एवं ॥ वर्षो वृष्टिस्तदुदकस्य, वाशब्दादन्याम्बुनोऽपि यथा भाजनं स्थानं तद्विशेषाद् वणर्गन्धरसादयो भवन्ति । 'सवे० ' स्वभाषया जिनभाषापरिणमत्येव ॥ ५७८ || ' साहा '
1
साहारणासवत्ते, तदुवओगो उ गाहगगिराए । न य निव्विज्जइ सोया, किढिवाणियदासिआहरणा ॥
For Private & Personal Use Only
श्रीसमवस
रणाधि
कारः ॥
॥११३॥
www.jainelibrary.org