________________
Jain Education In
साधारणा सर्वात्मनामत एवासपत्नाऽद्वितीया तस्यां तथा ग्राहयतीति ग्राहिका तस्यां गिरि श्रोता तदुपयोग एव स्यान च निर्विद्यते । किठिवणिग्दास्युदाहरणात्तचेदं कस्यापि दासी किटिः वृद्धा प्रातः काष्टार्थं गता, वृक्षुधार्त्ता मध्याह्ने आगताऽल्पकाष्टानयनात् कुट्टित्वा तादृशैव पुनः प्रेषिता महत्काष्टौषमानयन्ती पश्चिमपौरुण्यां ज्येष्ठमासे एकं काष्टं भुवि पतितं लान्त्यtari वा तथैव स्थिता । क्षुत्तृषाश्रमभारान्नाज्ञा सीद्यावद्दिनान्ते देशनान्तः ॥ ५७९ ।। एवं च 'सवा ' सव्वाउअपि सोया, खवेज्ज जइ हु सययं जिणो कहए। सीउण्ह खुप्पिवासापरिस्समभए अविगर्णेतो ॥
' खवेज' क्षपयेद्यद्यपि दुर्निश्वये सततं जिनो व्याख्यां कथयति ॥ ५८० ॥ गतं श्रोतुपरिणामद्वा० । अथ दानद्वा० 'वित्ती' वित्ती उ सुवणस्सा, बारस अद्धं च सयसहस्साइं । तावइयं चिय कोडी, पीतीदाणं तु चक्किस्स ॥ ५८१ ॥
प्रभुशुद्धिवर्वर्षे वर्षे वृत्तिराजीविका सुवर्णस्य द्वादश अर्द्ध च शतसहस्राणि १२५०००० जिनागमोक्तौ चक्रिणः प्रीतिदानं तावन्त्य एव कोट्यः ॥ ५८१ ॥ ' एवं '
एयं चेव पमाणं, णवरं रययं तु केसवा दिति । मंडलिआण सहस्सा, पीईदाणं सयसहस्सा ॥५८२ ॥
एतदेव प्रमाणं वृत्तौ प्रीतिदाने च, नवरं केवलं केशवाः स्वर्णस्थाने रजतं रूप्यं, मण्डलिकानां सार्द्ध १२ रूपयसहस्राणि वृत्तिः प्रीतिदानं सार्द्धलक्षाः । १ । । ५८२ ॥ ' भत्ति ' भत्तिविहवाणुरूवं, अण्णेऽवि य देति इब्भमाईया । सोऊण जिणागमणं, निउत्तमणिओइएसुं वा ॥
For Private & Personal Use Only
श्री समवस
रणाधि
कारः ॥
www.jainelibrary.org