________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥२२४॥
Jain Education Inte
११ १२ १३
१४
१५
१६
सिउंबरजंघाए बलिवद्दकए घए अ चम्मे अ । चुल्लगकरे अ भणिए, अट्ठारसमा करुत्ती ॥ १०७९ ॥ शीता हलकर्षः, उदुम्बरो गृहस्य । जङ्घाया जङ्घाबलवतां दूरदेशव्यवसायिनां करः । बलीवर्दाः । पृष्टवाहास्तत्करः, घृतकरः यद् घृतं उत्तरति तत्करः, चर्म्मकरः, चुल्लको भोजनं तदेव करः, इह कराः सप्तदश स्वाभाविकाः सदैव प्रवर्त्तमाना ज्ञेयाः, अष्टादशकरस्योत्पत्तिः स्वकल्पनोत्था, कोऽर्थः प्रागुक्त१७कराधिकः स्वेच्छया कृतोऽष्टादशः करः, स चौत्पत्तिक इति प्रसिद्धः ॥ १०७९ ॥ ' खितं '
खित्तमि जंमि खित्ते, काले जो जमि होइ कालमि । दुविहो अ होइ भावे, पसत्थु तह अप्पसत्थो अ॥
क्षेत्रे यः करः स्यात् स 'खित्ते'त्ति क्षेत्रविषयः करः, एवं कालकरोऽपि, प्रशस्त आदेयोऽप्रशस्तोऽनादेयः ॥ १०८० ॥ तत्राप्रशस्तत्यागात्प्रशस्ताप्तिरित्यादौ तमेवाह ' कल '
कलहकरो डमरकरो, असमाहिकरो अनिव्वुइकरो अ । एसो उ अप्पसत्थो, एवमाई मुणेयवो ॥१०८१ ॥ roat वालिस्तत्करणशीलः । डमरः कायकलिः, असमाधिः पीडा, अनिर्वृत्तिरस्वास्थ्यं, एष त्वेवमादिरप्रशस्तकरः ।। १०८१ ।। ' अत्थ '
अत्थकरो अ हिअकरो, कित्तिकरो गुणकरो जसकरो अ । अभयकर निव्वुइकरो, कुलगर तित्थंकरंत करो अर्थ: सुशास्त्रार्थग्रहणं तत्करणशीलः, हितं परिणामसुन्दरं, कीर्त्तिर्दानादिजा, गुणा ज्ञानादयः, यशः पराक्रमजं
For Private & Personal Use Only
कर
निक्षेपाः ॥
॥२२४॥
www.jainelibrary.org