SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ | दिनिग्राहकं शासनं ॥ १०७३ ॥ तत आह । 'कोहं' | कोहंमि उ निग्गहिए, दाहस्सोवसमणं हवइ तित्थं। लोहंमि उनिग्गहिए, तण्हावुच्छेअणं होइ॥१०७॥निक्षेपाः॥ ___ क्रोधनिगृहीते तथ्यं तात्त्विकं दाहस्योपशमनं भवति, लोभे निगृहीते तृष्णाव्यवच्छेदनं ॥ १०७४ ॥ · अट्ठ' । अढविहं कम्मरयं, बहुएहि भवेहिं संचिअं जम्हा। तवसंजमेण धुबइ, तम्हा तं भावओ तित्थं ॥ ___बहुभिर्भावैः सश्चितं अष्टविधं कर्मरजो यस्मादत्र शासने तपःसंयमाभ्यां धाव्यते तस्मात्तच्छासनं ॥ १०७५ ।। ' दंस' दसणनाणचरित्तेसु, निउत्तं जिणवरेहिं सवेहिं । एएण होइ तित्थं एसो अन्नोऽवि पन्जाओ॥१०७६॥ || . दर्शनादिषु त्रिष्वर्थेषु सर्वजिनवरैर्नियुक्तं नियोजितं, एतेन त्रिष्वर्थेषु तिष्ठतीति त्रिस्थं, निपाते तीर्थ शासनमेव । एषोऽन्योऽपि ॥१०७६ ॥ अथ करः 'नाम' णामकरो ठवर्णकरो, दबकरो खितकालभावकरो। एसो खलु करगस्स उ, णिकेवो छविहो होइ ॥ कर एव करकस्तस्य स्वार्थे कः ॥ १०७७ ॥ द्रव्यकरादीन् व्याख्याति 'गोम' गोमहिसुट्टिपैलूंण, छगेलीणपि अ करा मुणेयवा। तत्तो अ तर्णपलाले, भुसकंटुंगारंपलले य ॥१०७८॥ ___ गोमहिष्युष्ट्रपशूनां, पशुः छागः, छागीनामपि करा राजदेयभागा ज्ञातव्याः, गोकरः महिषीकर इत्यादि, ततः तृणं, पलालं, चुसं-पुरकं, काष्ठं, अङ्गारा लीहालकास्तेषां कर एव कारः पूरणे ॥ १०७८ ॥'सिउं" Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy