________________
जिण'
इत्यादिपदानां
व्याख्या।
पराक्रमश्चात्र भावारिजयः, शेषं स्पष्टं । कुलं एकाचार्यसन्ततिः, अन्तकरः कान्तकारी ॥ १०८२ ॥ इह भावधर्मेण भाव- तीर्थेण प्रशस्तभावकरेण चाधिकारः । अथ 'जिण' इत्यादि 'जिय' जियकोहमाणमाया, जियलोहा तेण ते जिणा हुंति। अरिणो हंता रयंहता, अरिहंता तेण वुच्चंति॥ ___ स्पष्टा, किन्तु क्रोधादिजयनाजिनाः, अरीन् हन्तारः, रजो हन्तारः, पृषोदरादित्वादहन्तः ॥ १०८३ ।। ' कित्ते' | कित्तेमि कित्तणिजे,सदेवमणुआसुरस्स लोगस्स।दसणनाणचरित्ते,तवविणओ दंसिओ जेहिं ॥१०८३॥
सदेवमनुजासुरस्य लोकस्य, कीर्तनीयान्नामभिः स्तव्यान्, 'कित्तेमी'ति कीर्तयिष्यामि, यैर्दर्शनज्ञानचारित्राणि तपोविनयश्च दर्शितः ॥ १०८३ ॥ 'चउ' चउवीसंति य संखा,उसभाईआ उभण्णमाणा उ।अविसद्दग्गहणा,पुण एरवयमहाविदेहेसुं ॥१०८५॥
चतुर्विंशतिरिति सङ्कथा, ते च भण्यमाना ऋषभादयः, अन्यथाऽनन्ताः, अपिशब्दग्रहणात् पुनरैरवतमहाविदेहेषु ये तेऽत्रानुक्ता अपि स्तुता ज्ञेयाः ॥ १०८५ ॥'कसि कसिणं केवलकप्पं, लोगं जाणंति तहय पासंति। केवलचरित्तनाणी, तम्हा ते केवली हुंति ॥१०८६॥
कल्पशब्द उपमार्थे ततश्च केवलकल्प केवलज्ञानमिव कृत्स्नं सम्पूर्ण लोकं जानन्ति विशेषरूपतया, पश्यन्ति सामान्यरूपतया, केवलचारित्रिणः सर्वोत्तमचारित्रिणः, रत्नत्रयानिर्यि चारित्रोक्तिश्चारित्रेणैव केवलज्ञानलाभज्ञप्त्यै, केवलज्ञानिनश्च
Jain Education Inter
For Private & Personal Use Only
|www.jainelibrary.org