________________
बावश्यक
नियुक्ति- दीपिका ॥
'उसममजियंचे'. त्यादिसूत्र| गाथात्रयव्याख्या ॥
॥२२५||
केवलशब्दः सम्पूर्णार्थः, तस्मात्ते केवलिनो भवन्ति । अथ चालनाप्रत्यवस्थाने स्वयमुच्यते-लोकस्योद्योतकरानित्यत्र लोकाsलोकस्येति किं नोक्तं ? उच्यते-इह लोकशब्देन पञ्चास्तिकाया गृह्यन्ते, अत आकाशास्तिकायभेदरूपोऽलोकोऽप्यात्तः । तथा लोकोद्योतकृत्त्वं अवधिज्ञात्रादिषु चन्द्रादिषु चास्तीति तन्निरासाय धर्मतीर्थकरानिति । इदं विशेषणद्वयं लोकोत्या विभङ्गज्ञानिष्वपि स्यात्ततो जिनानित्युक्तं । ततोऽप्युपशान्तमोहादिनिरासायाहंत इति । अर्हतः छद्मस्थतानिरासाय केवलिन इति ॥१०८६ ॥' उसममजियं चेत्यादिसूत्रगाथा: ३ उसभमजिअं च वंदे, संभवमभिणंदणंचसुमई च। पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ | सुविहिं च पुप्फदंतं, सीअल सिज्जंस वासुपुजं च । विमलमणंतं च जिणं, धम्म संति च वंदामि।।३॥
कुंथु अरं च मल्लिं, वंदे मुणिसुवयं नमिजिणं च। वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च ॥४॥ । 'सुविहिं च पुष्पदंत 'ति सुविधेर्द्वितीयं नाम । ' वन्दामि अरिनेमि' इति चूर्णौ , भवपङ्कमग्नस्य जगदुद्धरणाय वृषभोपमत्वेन वृषभः। भावारिभिरजितत्वादजितः । सर्वातिशयानां सम्भवनात्सम्भव इत्यादि । सर्वाहतां गुणानुरूपाणि नामानि ज्ञेयानि, एवं च सर्वेऽप्यर्हन्तो वृषभाः, सर्वे चाजिताः स्युरित्यादि । तथापि नाम्नां विशेषकारणान्याह । अथ नियुक्ति 'उरू' उरूसु उसभलंछण,उसभंसुमिणमि तेण उसभजिणो।अरकेसुजेणअजिआ,जणणी अजिओजिणोतम्हा
ऊर्वोरूर्ध्वमुखो वृषभो लाञ्छनं स्वप्ने आदौ ऋषभं माताऽपश्यत् १। प्रभोगर्भस्थे जननी राज्ञा सह क्रीडन्ती अक्षेषु
२२५॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education inte