SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter , पाशकेष्वजिताऽभूत् ।। १०८७ ॥ — अभि अभिसंभूआ सासत्ति, संभवो तेण बुच्चई भयवं । अभिनंदई अभिरकं, सक्को अभिनंदणो तेण ॥ १०८८ ॥ अभिसम्भूतानि सर्वतो जातानि सस्यानीति सम्भवस्तेनोच्यते, प्रभोर्गर्भस्थे इति सर्वत्र ज्ञेयं ३ । ' अभिनन्दई' अभीक्ष्णं सदा शक्रोऽभिनन्दत्यानन्दत्यर्हन्नत्यादिना पितरौ ॥ १०८८ ॥ ' जण ' जणणी सवत्थ विणिच्छएसु सुमइत्ति तेण सुमइजिणो । पउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥ जननी सर्वार्थानां विनिश्चयेषु सुमतिः सुष्ठु मतिर्जाता यथा विधत्रयोः सपत्न्योरेकपुत्रार्थे धनार्थे च विवादे राज्ञी प्रोचेमत्पुत्रो जातः प्रौढः सन्नशोकतले निविश्य विवादं भक्ष्यति तावद्विलम्बेतां, ततोऽन्यया प्रपन्नं पुत्रमात्रा तु न ततः सा सत्या ज्ञाता सत्कृता च ५। 'पउ'पद्मशयने स्वापाय जनन्या दोहदा सुर्याऽपूरि, पद्मवर्णश्च प्रभुस्तेन पद्मप्रभः ६ ।। १०८९ ।। ' गन्भ ' गब्भगए जं जणणी जाय सुपासा तओ सुपासजिणो । जणणीए चंदपियणमि, डोहलो तेण चंदाभो ॥ प्रा विषमपार्श्वा तदा सुष्ठुपार्श्वा जाता । ' जणणीए ' चन्द्रपाने दोहदश्वाणिक्यवत् कलावता पुंसाऽपूरि ८ ।। १०९० ।। ' सब ' सङ्घविहीसु अ कुसला, गब्भगए तेण होइ सुविहिजिणो । पिउणो दाहोवसमो, गब्भगए सीयलो तेणं ॥ माता सर्वविधिषु विशेषतः कुशलाऽभूत्, पुष्पकलिकोपमदन्तत्वात् पुष्पदन्तोऽपि ९ । 'पिउ, पितुः पूर्वोत्पन्नाऽसाध्यपि - For Private & Personal Use Only 'उसभम जियं चे' त्यादिसूत्र गाथात्रय व्याख्या ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy