________________
आवश्यक- तदाहस्य राज्ञीकरस्पर्शादुपशमोऽभूत् ॥ १०९१ ॥ ' मह'
'उसभमनियुक्ति- महरिहसिज्जारुहणमि, डोहलो तेण होइ सिजंसो। पूएइ वासवो जं, अभिरकणं तेण वसुपुज्जो ॥ जियं चे'दीपिका
____ महार्हायां महायोग्यायां शय्यायामारोहणे दोहदोऽभूत्तच्चैव-राजकुलक्रमायातायां आरोहकाशिवकद्देवताश्रितायां | त्यादिसूत्र॥२२६॥
शय्यायां मातुरारोहे श्रेयोऽभूदिति, छान्दसत्वात् श्रेयांसः ११ । 'पूएइ' वासवो गर्भगेऽर्हत्यभीक्ष्णं जननीं पूजयतीति वास- माथात्रयवपूज्यः पृषोदरादित्वाद्वासुपूज्यः १२ ॥ १०९२ ॥ — विम'
Kaव्याख्या । विमलतणुबुद्धि जणणी, गब्भगए तेण होइ विमलजिणो।रयणविचित्तमणंतं, दामं सुमिणे तओऽणंतो
जननी विमलतनुबुद्धिस्तन्वा मत्या च निर्मलाऽभूत् १३ । 'रय' अनन्तं अतिदीर्घ दाम माला स्वप्ने मात्रा दृष्टं १४ ॥१०९३ ॥ 'गम्भ'
गब्भगए जंजणणी,जाय सुधम्मत्ति तेण धम्मजिणो।जाओ असिवोवसमो, गब्भगए तेण संतिजिणो॥ न जननी पिता च प्राक् श्राद्धत्वेऽस्थिरौ सन्तौ तदा श्राद्धव्रतस्थिरत्वेन सुधर्माणौ जातौ १५ ॥ १०९४ ॥ 'हं' | र थूहं रयणविचित्तं कुंथं सुमिणमि तेण कुंथुजिणो। सुमिणे अरं महरिहं, पासइ जणणी अरो तम्हा ॥
"माता स्वप्ने, को पृथ्व्यां स्थितं कुस्थं पृषोदरादित्वात् कुन्थु रत्नस्तूपमपश्यत् । १७ । 'सुमि०' अरं चक्राङ्गं रत्नमयं । महार्ह, तथा 'सर्वोत्तमे महासत्वकुले य उपजायते । तस्याभिवृद्धरसौ अर उदाहृतः।१।' तस्य कुलस्याभिवृद्धयेऽसौ पुत्रोऽर
॥२२६॥
Jan Education Intel
For Private & Personal Use Only
www.jainelibrary.org