SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ द्विविधो जघन्य उत्कृष्टश्चावधिः संख्येय एव ज्ञेयः, संख्यातद्वीपाब्धयः कालो वर्षसहस्राधिकः, संख्येयद्रव्याणि स्थूराणि च विषयः, स्थितेर्विशेषेण द्विधापि स्थितेरसंख्यत्वात् । यत्र 'संखेजा' इति पाठस्तत्र संख्येययोजनान्यवधिरिति ज्ञेयं, असुरकुमाराणां उत्कृष्टोऽसंख्ययोजनानि स्यात् , कालोऽसंख्यो, द्रव्याणि तैजसभाषावर्गणाः सूक्ष्मानि स्थूराणि च विषयः। 'वेमाणियाणमङ्गलभागमसंखं जहन्नओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा' ॥३॥ प्राग्भवेऽवधिमतां जन्तूनां मृत्वा वैमानिकानां जातानामुपपातकाले पारभविकः परभवसम्बन्धी अगुलासंख्येयभागमात्रो जघन्यतोऽवधिः स्यात । उत्कृष्टः प्राग्भवमानः पश्चात्तद्भवजस्तद्भवसम्बन्धी, 'सकीसाणा पढममि'त्यादि पूर्वोक्तावधिः स्यात् ॥५२॥ 'उक्को' उकोसो मणुएसुं, मणुस्सतिरिएसु य जहण्णो य । उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई ॥ ५३ ॥ उत्कृष्टाऽवधिर्मनुष्येष्वेव, जघन्यस्तु मनुष्यतिर्यक्षु स्यात् । तत्र य उत्कृष्टो लोकमात्रः स प्रतिपाती, ततः परं प्रदेशाधिकोऽप्यप्रतिपाती ॥ ५३ ॥ उक्तं क्षेत्रपरिमाणं ॥ २॥ अथ संस्थानद्वारं ३-'थिबु' थिबुयायार जहण्णो, वट्टो उक्कोसमायओ किंची । अजहण्णमणुकोसो य, खित्तओ णेगसंठाणो ॥ ५४ ॥ जघन्यतोऽवधिस्स्तिबुको बिन्दुस्तदाकारः, पनकक्षेत्रवृत्तत्वावृत्तः, उत्कृष्टस्तु वृत्तः परं किंचिदायतोऽग्निजीवश्रेणी Jain Education Inter For Private & Personal Use Only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy