________________
अवधेः संस्थानद्वारम् ॥
आवश्यक- परिभ्रममितत्वात् । तत्र चाऽङ्गदैर्येणायतत्वस्यापि भावात् , अजघन्यानुत्कृष्टः क्षेत्रतोऽनेकसंस्थानः स्यात् ॥५४ ॥ नियुक्ति- यथा 'तप्पा'दीपिका
तप्पागारे-१ पल्लग-२ पडहग-३ झल्लरि-४ मुइंग-५ पुप्फ-६ जवे-७ ।
तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥ ५५ ॥ ॥२६॥
NI तप उड्डपः आकारः सर्वत्र योज्यते स चायतरूयस्रः॥१॥ पल्लको धान्यमानं ऊर्ध्वायत ऊर्ध्व किंचित् संक्षिप्तः २ पटहो
नात्यायतोऽधः ऊर्ध्व समः ३ चर्मनद्धोभयपार्श्वविस्तीर्णाऽऽस्या ढक्का झल्लरी ४ मृदंग ऊर्ध्वायतोऽधोविस्तीर्ण ऊध्वं तनुः ५ पुष्पेति पुष्पभृता छब्बिका ६ यवो यवनालकं कन्यागमण्डनं ७ स्थापना चेषां, क्रमानारक १ भवन २ व्यन्तर ३ ज्योतिः ४ कल्प ५ ग्रैवेयका ६ ऽनुत्तर ७ सुराणां यादृगवधिः स्यात् , तथा भवनव्यन्तरेवं शेषेष्वघो, ज्योति रकेष्ववधिस्तिर्यम् बहु स्यात, तिर्यग्मनुष्येष्ववधिर्नानाविधसंस्थानोऽनेकप्रकारसंस्थानो जिनैणितः ॥ ५५ ॥ 'अणु'
अणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं ।।
___ अणुगामी अणणुगामी, मीसो य मणुस्सतेरिच्छे ॥ ५६ ॥ । स्पष्टा, किन्तु मनुष्यतिरश्चां आनुगामिकोऽनानुगामिको मिश्रश्च । तत्र आनुगामिको यत्र यत्र अवधिमान् याति तत्र तत्र अनुगच्छति, संख्यातान्यसंख्यातानि वा योजनानि, स चावधिमतोऽग्रे, पृष्टी, पार्छ, पार्श्वयोर्वा मध्ये च स्यात् , तत्र मध्यानुगा-
॥२६॥
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org