SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ A बावश्यक-II द्रव्यं वा गुणो वेति प्रश्ने ' आया' किंसामानियुक्ति- आया खल्लु सामइयं, पञ्चक्खायंतओ हवइ आया। तं खलु पञ्चक्खाणं, आवाए सबदवाणं॥ ७९१ ॥ यिकमितिदीपिका ॥ ___ आत्मा सामायिक, खलुशब्दादजीवादिव्युदासः, प्रत्याख्यान् प्रत्याख्यानं कुर्वश्वात्मा स्यात्, श्रद्धानज्ञानचारित्रस्व-II द्वारम् ॥ ॥१४९॥ भावस्थितत्वात अन्यस्त्वात्मैव न स्यात्स्वरूपहानेः । 'तं खलु तत प्रत्याख्यानं श्रद्धेयज्ञेयक्रियोपयोगरूपं विषयमाश्रित्य | सर्वद्रव्याणां आपाते विषये सति स्यात् एतच्चाग्रे वक्ष्यते ॥ ७९१ ॥ अत्र मूलभाष्यं ' साव ' सावजजोगविरओ, तिगुत्तो छसु संजओ। उवउत्तो जयमाणो, आया सामाइयं होइ ॥ १४९ ॥ षट्सु कायेषु संयतः हिंसातो निवृत्तः, अवश्यं कर्त्तव्येषुपयुक्तस्तेषु च यतमानः । अत्र सङ्ग्रहनय आत्मा सामायिक | स्यादिति वदन व्यवहारेणोचे न सर्वोऽप्यात्मा सामायिक किन्तु यतमानस्तत ऋजुसूत्रेण सोऽप्युपयुक्त एव नान्यः। एवं एवम्भूतनयं यावद्वाच्यं यथाशक्ति सावद्ययोगविरतायशेषविशेषणवानात्मा सामायिकं, किन्तु यतमानः । नैगमेन तु समस्तैतदगुणविशिष्ट एकादिगुणविशिष्टो वात्मा सामायिकमिति ॥ १४९ ॥ द्रव्यापातत्वं स्पष्टयति 'पढ' पढमम्मि सबजीवा, विइए चरिमे य सबदवाई। सेसा महत्वया खल्ल, तदेकदेसेण दवाणं ॥७९२ ॥ | आद्यव्रते सर्वजीवा विषयत्वेन स्युस्तद्रक्षकत्वात्तस्य, द्वितीये चरमे च सर्वद्रव्याणि विषयत्वेन 'दव्वओ मुसावाए सव्वदव्वेस, परिग्गहे तु सचित्ताचित्तमीसेसु दन्वेसु' इत्युक्ते 'सेसा' तेषां द्रव्याणां एकदेशेन, यतस्तृतीयं 'गहणधारणिज्जेसु दव्वेसु' ॥१४९॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy