SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ द्वारम् ॥ पवयणनीहयाणं, जंतेसि कारियं नहिं जत्थ । भज परिहरणाए, मूले तह उत्तरगुणे य ॥ ७८८ ॥ [ नयानुगत___'नीहूयाणं' इति देश्युक्त्या प्रवचनक्रियास्वकिश्चित्कराणां यदशनादि तेषां निवानां कृते कारितं कृतं वा यस्मिन् काले || यत्र क्षेत्रे तत्परिहरणाय भाज्यं, चेल्लोको वेत्ति-एते निवाः साधुभ्यो मिन्नास्तदा न परिहियतेऽन्यथा परिहियते, मूलगुणे आधाकादौ, उत्तरगुणे क्रीतादौ, तदेवममी न साधवो न गृहस्था नान्यतीर्थाः किन्तु लिङ्गेन साधर्मिका न तु प्रवच नेन ॥ ७८८ ॥ 'मिच्छा'. मिच्छादिट्ठीआणं जं, तेसिं कारियं जहिं जत्थ । सबंपि तयं सुद्धं, मूले तह उत्तरगुणे य ॥ ७८९ ॥ INI बोटिकानां ॥ ७८९ ॥ उक्तं समवतारद्वारं ११ । अथ नयानुगतद्वा० १२ - तव' तवसंजमो अणुमओ, निग्गंथं पवयणं च ववहारो। सहज्जुसुयाणं पुण, निवाणं संजमो चेव ॥७९०॥ ___ व्यवहारः एवं वक्त्युपलक्षणत्वान्नैगमसङ्ग्रहावपि । अस्माकं तपःप्रधानसंयम इति चारित्रसामायिकं १ नैर्ग्रन्थ्यं प्रवचनमिति श्रुतसामायिकं चशब्दात्सम्यक्त्वसामायिक इति सामयिकत्रयं मोक्षमार्गतयाऽनुमतं । आह यद्येवं किमेते मिथ्यादृशः? उच्यत्ते व्यस्तान्यप्यनुमन्यन्ते न सापेक्षाण्येव । 'सहु०' शब्दस्यादौ भणनं परनयद्वयादानार्थे । तत ऋजुसूत्रादीनां संयमश्चारित्रसामायिकमेव निर्वाणमार्गत्वान्निर्वाण अनुमतं, नेतरे द्वे सामायिके॥७८९ ॥ द्वा०१२। 'उद्देसे निद्देसे' इत्याद्यद्वारगाथा व्याख्याता । अथ 'किं कइविहं' इति द्वितीयगाथाद्यद्वारं किं जीवः सामायिकं उताजीवः उभयं वाऽनुभयं वा, Jain Education inte For Private & Personal Use Only |www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy