________________
आवश्यकता नियुक्ति दीपिका ॥
॥१४८॥
बोडियसिवभूईओ, बोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोदवीरा, परंपराफासमुप्पणा॥१४८॥
निवाः॥ शिवशिष्यो कौण्डिन्यकोट्टवीरौ ताभ्यां सकाशात्परम्परास्पर्श शिष्यप्रशिष्यसम्पर्क प्राप्योत्पन्ना बोटिकदृष्टिः ॥ १४८ ॥ IN एवं''मोत्तु' एवं एए कहिया, ओसप्पिणीए उ निण्हया सत्त। वीरवरस्स पवयणे, सेसाणं पवयणे णत्थि ॥७८५॥ मोत्तुणमेसिमिकं, सेसाणं जावजीविया दिट्ठी । एकेकस्स य एत्तो, दो दो दोसा मुणेयवा॥ ७८६ ॥
एकं गोष्ठामाहिलं मुक्त्वा शेषाणां दृष्टिः प्रत्याख्यानं यावजीवं नत्वपरिमाणं एकैकस्याऽतोऽन्यापेक्षया द्वौ द्वौ दोषी, यथा जमालिर्द्वितीयं निहवं वक्ति त्वं द्वाभ्यां दोषाभ्यां मिथ्यात्वी यत्क्रियमाणं कृतं अन्त्यप्रदेशश्वात्मेति वक्षि। एवं द्वितीयोऽपि तं वक्ति त्वमपि द्वाभ्यां यत कृतमेव कृतं बहप्रदेशश्चात्मेति, एवं सर्वत्र, गोष्ठामाहिलं त्वाश्रित्यकैकस्य त्रयो दोषाः माहिलस्यापरिमितप्रत्याख्यानकर्मस्पर्शरूपदोषद्वयाख्यानात् । अर्हन्मतमाश्रित्य तु षण्णामेको दोषोऽन्त्यस्य तु द्वौ ।। ७८६ ॥ 'सत्ते' सत्तेया दिट्ठीओ, जाइजरामरणगब्भवसहीणं । मूलं संसारस्स उ, भवंति निग्गंथरूवेणं ॥७८७॥ ___ सप्तैता बोटिका मिथ्यादृश एवेति न तद्विचारः । जातिरिकाद्याः, जातिजरामरणगर्भवसतयः संसारस्य मूलं, 'णं' वाक्यालङ्गारे ।। ७८७ ॥ 'पव'
॥१४८॥
Jain Education Intel
For Private & Personal Use Only
www.jainelibrary.org