________________
जिनप्रवचनोत्पत्तिः १ प्रवचनकार्थिकानि २ प्रवचनैकार्थिकानां विभागो व्यक्तिरिति त्रयं प्रसङ्गशेष, तथा द्वारविधि- जिनप्रवरुपोद्घातः ४, नयविधिः ५ व्याख्यानविधिः ६ अनुयोगोऽनुगमः सामायिकादिनियुक्तिषु वक्ष्यमाणः ७। स तु सूत्र-II चनोत्पस्पर्शिनियुक्तिः सूत्रोच्चारश्च । इहानुगमद्वारादनु नयविधिरिति क्रमे सति यत् प्राग् नयविध्याऽख्यानं तन्नयानुगमयोः प्रतिसूत्र || च्यादियुगपद्भावज्ञायै ॥१२९॥ जिनप्रवचनोत्पत्तिः ‘अत्थं भासइ अरिहा' इत्यत्रोक्तैव, अथैकार्थिकानि तद्विभागं चाह-'एग' द्वाराणि ॥ एगढियाणि तिण्णि उ पवयण सुत्तं तहेव अत्थो ।इक्किकस्स य इत्तो, नामा एगढ़िआ पंच ॥१२९॥ |
प्रवचनं जिनागमः, सूत्रार्थौ तु तद्विशेषौ, तत्र प्रकर्षेण वक्ति तत्त्वानीति प्रवचनं, सूचयत्यर्थमिति सूत्रं, अर्यते ज्ञायते | जीवैरिति अर्थः, अत ऊर्ध्व एकैकस्य प्रवचनादेर्नामान्येकार्थिकानि पश्च वक्ष्ये ॥ १२९ ॥ 'सुय' सुयधम्म तित्थ मग्गो, पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो, पाठो सत्थं च एगट्ठा ॥१३०॥
श्रुतरूपो दुर्गतिपतितजन्तुधारणत्वात् धर्मः श्रुतधर्मः, १, तीर्यते भवोऽनेनेति तीर्थं २ मृज्यते शोध्यते आत्माऽनेनेति मार्गः३, प्रगतं आ अभिविधिना जीवाद्यर्थेषु वचनं प्रावचनं ४, प्रागुक्तार्थ प्रवचनं एतान्येकार्थानि । तन्यतेऽस्मादर्थ इति | तन्त्रं, प्रथ्यते इति ग्रन्थः, पठ्यते एतदिति पाठः, शास्यतेऽनेनेति शास्त्रं ॥ १३० ॥ अर्थस्य पर्यायोऽनुयोग इति, d तदेकार्थान्याह-' अणु'
अणुओगो य नियोगो, भास विभासा य वत्तियं चेव।अणुओगस्स उ एए, नामा एगा?आपंच॥१३१॥
Jain Education Interie
For Private & Personal Use Only
www.jainelibrary.org